________________
सयण-संबंधिपरिजणं नायए खत्तिए य विउलेणं पुफ-गंध-वत्थ-मल्लालंकोरणं सकारेन्ति, सम्माणेन्ति, सकारिता सम्माणित्ता तस्सेव मित्त-नाइ-निअग-सयण-संबंधि-परिजण्णस्स नायाण य खत्तिआण य पुरओ एवं वयासी ॥ १०५॥
व्याख्या-जिमि इत्यादि, जिमिती, भुक्तात्तरं-भोजनोत्तरकालं आगतौ उपवेशनस्थाने इतिगम्यते। समागात्ति-सन्तौ किंभूतौ भूत्वेत्याह-आचान्नी-शुद्धोदकयोगेन कृतशौचौ, चोक्षौ-लेपसिक्थाद्यपनयनेन, अत एव परमशुचीभूती अत्यथै शुचीभूता । एवं वयासीत्ति-एवमादिष्टाम् ।। १०५ ॥ __पुबि पि णं देवाणुप्पिआ अम्हं एअंसि दारगीस कुच्छिसि गम्भं वकंतसि समाणंसि इमे एयारूचे अब्भथिए चिंतिए जाव समुप्पज्जित्था, जप्पभिई च णं अम्हं एस दारए कुच्छिसि गन्भत्ताए वक्ते तप्पभिई च णं अम्हे हिरण्णणं वड्डामो, सुवण्णेणं धणेणं धन्नेणं जाव सावइज्जेणं इसकारेण अईव अईव अभिवढामो सामंतरायाणो वसमागया य॥१०६॥ तं जया णं अम्हं एस दारए जाए भविस्सइ तयाणं अम्हे एअस्स दारगस्स इमं एआणुस्वं गुण्णं गुणनिष्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ता अम्हं अज्ज मणोरहसंपत्ती जाया, तं होऊ णं अम्हे