SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Bla दीपिका कुमारे वद्धमाणे नामेणं ॥८॥ समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जति, तंजहा अम्मापिउसतिए वद्धमाणे १ सुहसमुइआए समणे २ अयले भयभेखाणं परीसहोवसग्गाणं खंतीखमे पडिमाणं पालए धीमं अरइरइसहे दविए वीरियसंपन्ने देवेहि से नाम कयं समणे भगवं महावीरे ॥ १०८॥ एवमाहिज्जति त्ति, एवं आख्यायन्ते अधीयन्ते वा। सहसमुहआए त्ति-समुदिता-रागद्वेषाभावः सह त्ति-सहभाविनी समुदिता-सहसमुदिता तया श्रमण इति नाम-श्राम्यनीति श्रमणस्तपोनिधिः, श्रमू च खेदतपसोरिति वचनात्। भयं-अकस्माद् भैरवं-सिंहादिभयं तयोर्विषयेऽचलो-निष्पकम्पस्तदगोचरस्वात् । परीषहोपसर्गाणां-क्षुत्पिपासादि-दिव्यादिभेदात् द्वाविंशति २२ षोडश १६ विधानां क्षान्त्या क्षमतेन त्वसमर्थतया यःसःक्षन्तिक्षमः। प्रतिमानां भद्रादीनामेकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः, धीमान्-क्षानाचतुष्टयवान् अरतिरत्योः सह-समर्थस्तन्निग्रहात्। दविएत्ति-द्रव्यं-तत्तदगुणभाजन द्रव्य च भव्यं इति शब्दप्राभृत्वचनात् रागद्वेषरहित इति वृद्धाः। वीर्यसम्पन:-स्वस्य सिद्धिगमने निश्चितेऽपि तपश्चरणादौ प्रवर्तनात्, अतो देवेहिति देवर्महावीर इति नामकृतं । तथा हि अह वइ सो भयवं, दिअलोअचुओ अणोवमसिरीओ। दासीदासपरिखुडो, परिकिन्नो पीढमद्देहिं ॥१॥ असिअसिरओ सुनयणो, बिंबुट्ठो धवलदंतपतीओ। वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो ॥२॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy