________________
Bla
दीपिका
कुमारे वद्धमाणे नामेणं ॥८॥ समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जति, तंजहा अम्मापिउसतिए वद्धमाणे १ सुहसमुइआए समणे २ अयले भयभेखाणं परीसहोवसग्गाणं खंतीखमे पडिमाणं पालए धीमं अरइरइसहे दविए वीरियसंपन्ने देवेहि से नाम कयं समणे भगवं महावीरे ॥ १०८॥
एवमाहिज्जति त्ति, एवं आख्यायन्ते अधीयन्ते वा। सहसमुहआए त्ति-समुदिता-रागद्वेषाभावः सह त्ति-सहभाविनी समुदिता-सहसमुदिता तया श्रमण इति नाम-श्राम्यनीति श्रमणस्तपोनिधिः, श्रमू च खेदतपसोरिति वचनात्। भयं-अकस्माद् भैरवं-सिंहादिभयं तयोर्विषयेऽचलो-निष्पकम्पस्तदगोचरस्वात् । परीषहोपसर्गाणां-क्षुत्पिपासादि-दिव्यादिभेदात् द्वाविंशति २२ षोडश १६ विधानां क्षान्त्या क्षमतेन त्वसमर्थतया यःसःक्षन्तिक्षमः। प्रतिमानां भद्रादीनामेकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः, धीमान्-क्षानाचतुष्टयवान् अरतिरत्योः सह-समर्थस्तन्निग्रहात्। दविएत्ति-द्रव्यं-तत्तदगुणभाजन द्रव्य च भव्यं इति शब्दप्राभृत्वचनात् रागद्वेषरहित इति वृद्धाः। वीर्यसम्पन:-स्वस्य सिद्धिगमने निश्चितेऽपि तपश्चरणादौ प्रवर्तनात्, अतो देवेहिति देवर्महावीर इति नामकृतं । तथा हि
अह वइ सो भयवं, दिअलोअचुओ अणोवमसिरीओ। दासीदासपरिखुडो, परिकिन्नो पीढमद्देहिं ॥१॥ असिअसिरओ सुनयणो, बिंबुट्ठो धवलदंतपतीओ। वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो ॥२॥