________________
जाईसरो अभयवं, अप्परिवडिएहिं तीहिं नाणेहिं । कंतीहि अ बुद्धीहि य, अन्भहिओ तेहिं मणुएहिं ॥३॥ अह ऊणअट्ठवासो, भयवं कीलइ कुमारएहिं समं । आमलियाखिल्लेणं, लोअपसिद्धेण पुरवाहि ॥४॥ तत्थ य खिडे रुक्खे, आरुहिअव्वं तु खेलयनरेहिं । इत्थंतरे असक्को, सोहम्मसहाइ उवविट्ठो॥५॥ संतगुणुकित्तणयं, करेइ वीरस्स अमरमामि । धीरत्तगुणविआरे परगुणगहणंमि तल्लिच्छो ॥६॥ बालो अबालभावो, अबालपरक्कमो महावीरो । न हु सक्को भेसेडं, देवेहि सईदएहिं पि ॥७॥ तं वयणं सोऊणं, मिच्छदिट्ठी अ अह सुरो एगो । चिंतइ माणुसमित्तं, तत्थ वि सिसुभावमावन्नं ॥८॥ देवेहिं वि नो तीरइ, भेसेउ सद्दहामि नो एवं । ता गंतुं भेसेमि, इस चिंतिय आगओ तत्थ ॥९॥ कीलइ जत्थ जिणिंदो. कीलणरुक्खं च वेढइ समंता । कज्जलवन्नं काउं, फणिरूवं दीहर भीमम् ॥१०॥ तं दट्टण पलाणा, भयभीया कीलमाणया कुमरा । सव्वे वि डिओ वीरो, फणिणा वि कओ फणाडोवो ॥११॥ सो चित्तूण करणं, उल्लालेऊण घल्लिओ दूरं । भयरहिएण जिणेणं, लहु मिलिआ तो पुणो डिम्भा ॥१२॥ चिन्तइ सुरो न भीओ, इत्थं ता अनहा पुणो मेसे । इत्थंतरंमि वीरो (ग्रं० १५००) तिंदसयकीलणं कुणइ ॥१३॥ तेहिं कुमरेहि समं, सो वि सुरो डिभरूवयं काउं । कीलइ वीरेण समं, जिओ असो भगवया तत्थ ॥१४॥ तप्पिडीए वीरो, आरूढो तस्स वाहणनिमित्तं । एसो वि अ तत्थ पणो, जिअस्स जं पिढिमारुहणं ॥१५॥ सो वडिउं पवत्तो, वेआलाकारधारओ रुद्दो । सत्ततलमाणदेहो, संजाओ मेसणवाए ॥ १६ ॥ ३४