________________
Lal दीपिका
७७
जिणणाहेण वि पहजओ, पिट्ठीए वज्जकसिणमुडीए । सो आराडि काउं, भएण मसगु व्व संकुडिओ ॥१७॥ पायडिआमररूवो, रंजिअहिअओ पणमइ जिणिंदं । भणइ तुहं परमेसर! धीरत्तं तारिसं चेव ॥१८॥ जारिसयं सुरवइणा, सुरमझे वण्णि ति ता खमसु । मज्झ तुम मेसविओ, परिक्खणत्थं जमेवं ति ॥ १९ ॥ भुजो मुजो खामिअ, पणमिअ बीरं गओ अ सोहम्मं । भयवं पि गिहे चिट्ठइ, विसिष्ठकीलाविणोएण ॥२०॥ बालत्तणे वि सूरो, पयईए गुरुपरक्कमो भयवं । 'वीर' त्ति कयं नामं, सक्केणं य तुट्ठचित्तेणं ॥ २१ ॥
इत्यामलकी क्रीडा। अह तं अम्माषिअरो, जाणित्ता अहिअ अट्ठवासं तु । कयकोउअलंकार, लेहायरिसियस्स उवणिति ॥ १ ॥ सव्वालंकारधरं, सोहणदिबसे कलाणगहणत्थं । कयपूआसक्कार, लेहायरिअस्स उवणिति ॥२॥ अत्रान्तरे-वातान्दोलितकेतुवज्जलनिधौ सङ्क्रान्तशीतांशुवत, प्रोद्दामद्विपकर्णवन्मृगीदृशः स्वाभाविकस्वान्तवत् । मूषोत्तापितहेमवत् ध्रुवमपि प्रौढप्रभावात् प्रभो-राकम्पेन चलाचलं समभवद्देवेन्द्रसिंहासनम् ॥३॥ स्वसिंहासनकम्पकारणमवधिना समधिगम्य त्रिदेशेश्वरो देवानां पुरः प्रोवाचसाम्र वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्राहम्याः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोपि यदिदं ज्ञानत्रयीशालिनः॥४॥ मातुः पुरो मातुलवर्णनं तल्लङ्कानगर्या लहरीयकं तत् । तत्माभृतं लावणमम्बुराशेः,प्रमोः पुरो यद्वचसां विलासः॥५॥