________________
तिहि नाणेहिं समग्गो, तित्थयरो सव्वसत्थतत्तवन्नु । जं उवणिजइ पागय-जणस्स अप्पप्पविज्जस्स ॥६॥ विद्यागहणनिमित्तं. इस चिंतिअ आगओ तहिं तुरिअं । उवज्झायस्य निमित्तं, रईए सिंहासणे पवरे॥७॥ तस्से व य पच्चक्खं, वीरकुमारं निवेसई पहट्टो । वंदितु सव्वलक्षण-मह पुच्छई मउलकरकमलो॥८॥ भयवं पि वागरेई जहट्रिअमसंकियं तहिं पुट्ठो । उवज्झाओ वि पमुइओ, निसुणई परमेण विणएण॥९॥ पिच्छ अहो अच्छरियं, बालो विहु पढणसुणणरहिओ वि । सव्वन्नू वि व साहई, जहढि सहसत्थत्थं ॥१०॥ ततः स्वस्वरुपं प्रकटीकृत्य प्रोवाच शचीपतिःमनुष्यमानं शिशुरेष विप्र! नाशकनीयो भवतास्वचित्ते । विश्वत्रयीनायक एष वीर-जिनेश्वरोवाङ्मयपारदृश्वा॥११॥ तथा, अनध्ययनविद्वांसो, निद्रव्या परमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः॥१२॥ तुट्ठा अम्मापिअरो, एवं नाउं विअक्खणं वीरं । सक्कोवि अ सट्ठाणं, वंदिअ वीरंगओ खिप्पं ॥१३॥ वीरजिणस्स सगासे, अवधारिअ सद्दलक्खणलवेणं । उवज्झाएण विरइ, वागरणं किरय इंदंति ॥ १४ ॥
॥ इति श्रीवीरलेखशालाप्रकरणम् ॥ समणस्स भगवओ महावीरस्स पिआ कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा-सिद्धत्थे इ वा १ सिजसे इ वा २ जसंसे इ वा ३ । समणस्स भगवओ महावी