SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ दीपिका रस्स माया वासिगुत्ते णं तीसे तओ नामधिज्जा एवमाहिज्जति, तं जहा-तिसला इ वा ? विदहदिन्ना इ वा २ पिअकारिणी इ वा ३। समणस्स भगवओ महावीरस्स पित्तिज्जे सुपासे जिहे भाया नंदिवद्धणे, भगिणी सुदंसणा,भारिआजसोया कोडिन्नागोत्तेणं। समणस्स भगवओ महावीरस्स धुआ कासवगुत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-अणुज्जाइ वा १ पिअदंसणा इ वा २ । समणस्स भगवओ महावीरस्स नतुइ कासवगोत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-सेसवई इ वा १ जसवई इवा २ ॥ १०॥ । व्याख्या-उम्मुक्बालभावो, कमेण अह जुव्वणं स मणुप्पत्तो । भोग समत्थं नाउं, अम्मापिअरो अवीरस्स ॥१॥ तिहि रिक्खम्मि पसत्थे, महंत सामंतकुलपसूआए । कारिति पाणिगइणं, जसोअवररायकन्नाए ॥२॥ ॥ इति श्रीवीरविवाहाधिकारः॥ पंचविहे माणुस्से, भोए धुंजितु सहजसोआए । तेअसिरिवरसरूवं जणेइ पिअदंसणं धूयं ॥१॥ भागिणी सुदंसगत्ति जमालेर्माता, धूअत्ति तस्यैव भार्या । नई इति दौहित्री ॥१०९॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए नाए नायपुत्ते
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy