________________
दीपिका
रस्स माया वासिगुत्ते णं तीसे तओ नामधिज्जा एवमाहिज्जति, तं जहा-तिसला इ वा ? विदहदिन्ना इ वा २ पिअकारिणी इ वा ३। समणस्स भगवओ महावीरस्स पित्तिज्जे सुपासे जिहे भाया नंदिवद्धणे, भगिणी सुदंसणा,भारिआजसोया कोडिन्नागोत्तेणं। समणस्स भगवओ महावीरस्स धुआ कासवगुत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-अणुज्जाइ वा १ पिअदंसणा इ वा २ । समणस्स भगवओ महावीरस्स नतुइ कासवगोत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-सेसवई इ वा १ जसवई इवा २ ॥ १०॥ । व्याख्या-उम्मुक्बालभावो, कमेण अह जुव्वणं स मणुप्पत्तो । भोग समत्थं नाउं, अम्मापिअरो अवीरस्स ॥१॥ तिहि रिक्खम्मि पसत्थे, महंत सामंतकुलपसूआए । कारिति पाणिगइणं, जसोअवररायकन्नाए ॥२॥
॥ इति श्रीवीरविवाहाधिकारः॥ पंचविहे माणुस्से, भोए धुंजितु सहजसोआए । तेअसिरिवरसरूवं जणेइ पिअदंसणं धूयं ॥१॥
भागिणी सुदंसगत्ति जमालेर्माता, धूअत्ति तस्यैव भार्या । नई इति दौहित्री ॥१०९॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए नाए नायपुत्ते