________________
नायकुलचंदे विदेहे विदेहदिन्ने विदेहजचे विदेहसुमाले तीसं वासाई विदेहांसे कट्टु अम्मापिऊहिं देवत्तएहिं गुरुमहत्तर एहिं अन्भणुण्णाए समाणे समत्तपइन्ने पुणरवि लोयंतिएहिं जीकाहिं देवेहिं ताहिं इठ्ठाहिं कंताहिं पिआहिं मणुनाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगलाहिं मिअमहुर सस्सिरीआहिं हिअयगमणिज्जाहिं हिअयपल्हायाणज्जाहिं गंभीराहिं अपुणरुताहिं वग्गूहिं अणवरयं अभिनंदमाणा य अभिधुव्वमाणा य एवं वयासी ॥११०॥
व्याख्या - दक्खे इत्यादि । दक्षः कलासु, दक्षा - प्रतिज्ञातसिद्विपारगामितया पट्टी प्रतिज्ञा यस्य सः, प्रतिरूपः- तत्तद्गुणसङ्क्रम गदर्पणत्वात् विशिष्टरूपो वा, आलीनः सर्वगुणाश्लिष्टः गुप्तेन्द्रियो वा, भद्रकःसरलः भद्रवद्-नृषभवद्गच्छतीति भद्रगो वा भद्रदो वा सर्वकल्याणदायित्वात्, विनीतो - विनयवान् सुशिक्षितो वा जितेन्द्रियो वा 'विनयो हि इन्द्रियजयः' इति वचनात् । एतानि च विशेषणानि भोगावस्थां वर्षद्रयं भावसाधुदशां च प्रतीत्य यथासम्भवं योज्यानि । ज्ञातः - प्रसिद्धः ज्ञातो वा ज्ञातवंश्यत्वात्, अत एव आह-ज्ञातपुत्रः- ज्ञातः - सिद्धार्थनृपस्तस्य पुत्रो ज्ञातपुत्रः न च पुत्रत्वमात्रेण काचित्सिद्धिरिति ज्ञातकुलचन्द्रः । विदेहः - विशिष्टदेहः आयसंहननादिमत्त्वात् अथवा 'दिंहीक लेपे' विगतो देहोऽस्मादिति विदेहो - निर्लेपो भोगेष्वपि वैराग्यभावात् । विदेहदिन्ना-त्रिशला तस्या अपत्यं वैदेह दिन्नः, संस्कृतापेक्षया
३५