SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ साहस्सिए अ लंभे अ पडिच्छमाणे अ पडिच्छावेमाणे अ एवं वा विहरइ ॥ १०३ ॥ व्याख्या - दसाहिआए इत्यादि, दशाहिकायां - दशदिवसप्रमाणायां शतिकान् - शतप्रमाणान्, साहस्त्रिका - सहस्रपरिमाणान्, शतसाहस्रिकानू - लक्षप्रमाणान् । जाए अत्ति-यागान् देवपूजा, दायान्पर्वदिवसादौ दानानि, भागान्- लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा । दलमाणे इत्यादि ददन स्वयं, दापयन् अन्यैरिति शेषः, लाभान् प्रतीच्छन्- गृह्णन्, प्रतिग्राहयन् विहरत्यारते ।। १०३ ।। तणं समणस्स भगवओ महावीरस्स अम्मापिअरो पढमे दिवसे विडियं करेंति तइए दिवसे चंदसुरदंसणिअं करेंति, छट्टे दिवसे धम्मजागरिअं जागरेन्ति, एक्कारसमे दिवसे विइकंते, निव्वत्तिए असुइजम्म कम्मकरणे, संपत्ते बारसाहदिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडावेन्ति, उवक्खडावित्ता मित्तनाइनिअगसयणसंबन्धिपरिजणं नायए अ खत्तिए अ आमंतेति, आमंतित्ता तओ पच्छा पहाया कयबलिकम्मा कयको अमंगलपायच्छित्ता सुद्धप्पासाईं मंगलाई, पवराई वत्थाई परिहिया अप्पमहग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनिअगसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं वि ३३
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy