________________
दीपिका
जिनचरित्रा Gऽधिकार
॥१३१॥
पुव्वसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवष्टिं पुव्वसयसहस्साई रज्जवासमज्झे वसइ, तेवढिं च पुव्वसयसहस्साइं रज्जवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणस्यपज्जवसाणाओ बावत्तरि कलाओ, चउसहिँ महिलागुणे, सिप्पसयं च कम्माणं, तिनिवि पयाहिआए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गृहिं, सेसं तं चेव सवं भाणियचं, जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे-चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सिवियाए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणिं मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणवे सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठिअंलोअं करेइ, करित्ता छट्ठणं भत्तेणं अपाणएणं आसाढाहिं नक्सत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं चउहि पुरिससहस्सेहिंसद्धिं एगंदेवदूसमादाय मुंडे भवित्ता अगाराओ अणगारिय पवइए ॥२०॥
॥१३॥