SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 2 व्याख्या-लेहाइआओ' ति लिप्यादिकागणितप्रधानाः शकुनरुतपर्यवसानाः दाससति कला तास्त्विमाः “लिखितं १ गणितं २ नृत्यं ३ गीतं ४ वाद्यं ५ च पठित ६ शिक्षे च ७ । ज्योति ८ च्छन्दोऽ९ लङ्कति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥१॥ कात्यायनं १४ निघण्टु १५ गंज १६ तुरगारोहणं १७ तयोः शिक्षा शास्त्राभ्यासो १९ रस २० मन्त्र २१ यन्त्र २२ विषय २३ खन्य २४ गन्धवादाश्च ॥२५॥२॥ प्राकृत २६ संस्कृत २७ पैशाचिकाऽ २८ पभ्रंशाः २९ स्मृतिः ३० पुराण ३१ विधी ३२। सिद्धांत ३३ तर्क ३४ वैद्यक ३५ वेदाऽऽ३६ गम ३७ संहिते ३८ तिहासाश्च ३९ ॥३॥ सामुद्रिक ४० विज्ञानाऽऽ ४१ चार्यकविद्या ४२ रसायनं ४३ कपट ४४ विद्यानुवाद ४५ दर्शनसंस्कारौ ४६ धूर्तशम्बलकं ४७॥ ४॥ मणिकर्म ४८ तरुचिकित्सा ४९ खेचर्य ५० मरी ५१ किलेन्द्रजाल ५२ च । पातालसिद्धियन्त्रक ५३ रसवत्यः ५४ सर्वकरणी च ५५ ॥५॥ प्रासादलक्षण ५६ पण ५७-चित्रो ५८ पल ५९ लेप ६० N| चर्म ६१ कर्माणि । पत्रच्छेद्य ६२ नखच्छेद्य ६३-पत्रपरीक्षाश्च ६४ वशीकरण ६५ ॥६॥ काष्ठघटन ६६ देशगिरो 19 ६७-गारुड ६८ योगाङ्ग ६९ धातुकर्माणि ७० । केवलिविधि ७१ शकुनरुते, ७२ इति पुरुषकलाद्विसप्ततिज्ञेयाः ॥७॥ ____ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राहम्या उपदिष्ट,गणितं तु. ऐक देशं शतमस्मात् सहस्र ( २५००) मयुतं ततः । परं लक्षं प्रयुतं कोटिमार्बुदमै खैर्व निखर्व च ॥ तस्मान्महासरोज शेक् सरितां पति। ततस्त्वन्त्यं मध्यं पैराय॑माहुर्यथोत्तरं दशगुणं तज्ज्ञाः ॥ १॥ इत्यादि संख्यानं, तच्च सुन्दा वामकरण, काष्ठरुपकर्मादि भरतस्य, पुरुषादिलक्षणं च बाहुबलिनः उपदिष्टवान् ।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy