SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आभोएउं सको, उवागओ तस्स कुणइ अभिसेयं । मउडाइअलंकार, नरिंदजोगं च से कुणइ ॥ ७ ॥ ते च तथाविधं भगवन्तं दृष्ट्वा स्वयमेव विमृश्य पादयोरभिषेकं कृतवन्तस्तदुक्तंभिसिणीपत्तेहिअरे, उदयं पित्तं छहन्ति पाएमु । साहु विणीआ पारसा, विणीयनयरी अह निविट्टा॥८॥ इइ आसा हत्थी गावो, गहीआई रजसंगहनिमित्तं । चित्तण एवमाइ, चउन्विहं संग्गरं कुणइ ॥९॥ उग्गा-भोग-रायन्न-खत्तिआ संगहो भवे चउहा । आरक्खि-गुरु-वयंसा सेसा जे खत्तिा ते उ॥१०॥ आसी कंदाहारा, मूलाहाराय पत्तहाराय । पुष्फफलभोइणो वि अ, जइआ किर कुलगरो उसभो॥११॥ ओमं आहरित्ता, अजीरमाणमि ते जिते जिणसु बिति । हत्थेहि घंसिऊण, 'आहारेह' त्ति ते भणिआ॥ १२॥ आसीअ पाणिघसी, तिमिअ-तंदुलपवालपडिभोई । हत्थतलपुडाहारा, जइआ किर कुलगरो उसभो ॥१३ ॥ अगणिस्सओ उहाणं, वणघंसा दट्ट भीअपरिकहणं । पासेसु परिच्छंदह, गिम्हह पागं च तो कुणह ॥ १४ ॥ पक्खेव-डहणमोहसि, कहणं निग्गमणं हथिसीसंमि । पयणारंभपवित्ती, ताहे कासीअ ते मणुआ ॥ १५॥ मिठेण हथिसीसे, मष्ट्रिअपिण्डं गहाय कुडगं तु । निव्वत्तेसिं तइआ, जिणोवइटेण मग्गेण ॥१६॥ निव्वत्तिए समाणे, भणइ राया तओ बहुजणस्स । एव मे कुबह, पयढिरं पढमसिप्पं तु ॥ १७ ॥ पढम जिणे इ वत्ति प्रथमकेवली ॥२०९॥ । उसभे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy