________________
कल्प दीपिका ॥१३०॥
भोगसमत्थं नाउं, वरकम्मं कासी तस्स देविंदा । दुण्डं वरमहिलाणं, बहुकम्मं कासि देवीओ ॥४॥ पुव्वसयसहस्सा, पुचि जायस्स जिणवरिंदस्स । तो भरह-बंभि-सुन्दरि-बाहुबली चेव जायाइं ॥५॥ जिनचरित्रा देवी सुमंगलाए, भरहो बंभीय मिहुणयं जायं । देवीइ सुनंदाए, बाहुबलिसुन्दरी चेव ॥ ६ ॥
ऽधिकारः उसमे णं अरहा कोसलिए कासवगुत्ते णं तस्स णं पंच नामधिज्जा एवमाहिज्जति, तं जहाउसमे इ वा १ पढमराया इ वा २ पढमभिक्खायरे इ वा ३ पढमजिणे इ वा ४ पढमतित्थंकरे इवा ५॥ २०९॥
घ्याख्या-'पढम राया इवा' त्ति इक्यिालङ्कारे प्रथमराजत्वं चैवं-"कालानुभावात् प्रचुरकषायोदयेनाऽ न्योऽन्यं कलहायमानानां युगलिनां दण्डनीतिस्तावद्विमलवाहनचक्षुष्मत्कुलकरकाले 'हाकार' एवाऽसीत्। यशस्विनोऽभिचन्द्रस्य च काले च अल्पाऽनल्पापराधयोर्यथाक्रम 'हाकारमाकारौं' । प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्योत्कृष्टापराधेषु "हाकार-माकार-धिक्कारा" एवासन् । एवमपिच नीतेरतिक्रमणे भगवतो न्यवेदयन् युगलिनः। ततश्च प्रधानादिकलितोऽनुलझ्याज्ञश्च राजैव दण्डं करोतीति भणितवति । भगवति अस्माकमपि इदृशो राजा भवत्विति ते जगुः, कुलकरपार्वान्नृपं याचध्वमिति च स्वामिनोक्तेतैः पार्थितो नाभिकुलकरो भवतां 'ऋषभ एव राजा' इति जगौ, तीर्थोदकादिभिः अभिषिक्तो हि राजा स्यादिति प्रभुणोक्ते युगलिनोऽपि जलाद्यर्थ जलाशयं गता, इतश्च
॥१३०॥