SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥१३०॥ भोगसमत्थं नाउं, वरकम्मं कासी तस्स देविंदा । दुण्डं वरमहिलाणं, बहुकम्मं कासि देवीओ ॥४॥ पुव्वसयसहस्सा, पुचि जायस्स जिणवरिंदस्स । तो भरह-बंभि-सुन्दरि-बाहुबली चेव जायाइं ॥५॥ जिनचरित्रा देवी सुमंगलाए, भरहो बंभीय मिहुणयं जायं । देवीइ सुनंदाए, बाहुबलिसुन्दरी चेव ॥ ६ ॥ ऽधिकारः उसमे णं अरहा कोसलिए कासवगुत्ते णं तस्स णं पंच नामधिज्जा एवमाहिज्जति, तं जहाउसमे इ वा १ पढमराया इ वा २ पढमभिक्खायरे इ वा ३ पढमजिणे इ वा ४ पढमतित्थंकरे इवा ५॥ २०९॥ घ्याख्या-'पढम राया इवा' त्ति इक्यिालङ्कारे प्रथमराजत्वं चैवं-"कालानुभावात् प्रचुरकषायोदयेनाऽ न्योऽन्यं कलहायमानानां युगलिनां दण्डनीतिस्तावद्विमलवाहनचक्षुष्मत्कुलकरकाले 'हाकार' एवाऽसीत्। यशस्विनोऽभिचन्द्रस्य च काले च अल्पाऽनल्पापराधयोर्यथाक्रम 'हाकारमाकारौं' । प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्योत्कृष्टापराधेषु "हाकार-माकार-धिक्कारा" एवासन् । एवमपिच नीतेरतिक्रमणे भगवतो न्यवेदयन् युगलिनः। ततश्च प्रधानादिकलितोऽनुलझ्याज्ञश्च राजैव दण्डं करोतीति भणितवति । भगवति अस्माकमपि इदृशो राजा भवत्विति ते जगुः, कुलकरपार्वान्नृपं याचध्वमिति च स्वामिनोक्तेतैः पार्थितो नाभिकुलकरो भवतां 'ऋषभ एव राजा' इति जगौ, तीर्थोदकादिभिः अभिषिक्तो हि राजा स्यादिति प्रभुणोक्ते युगलिनोऽपि जलाद्यर्थ जलाशयं गता, इतश्च ॥१३०॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy