SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ अजियस्स णं अरहओ जाव सचदुक्खापहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइकता, सेसं जहा सीअलस्स, तिवास-अद्धनवमासाहिय चायालीसवाससहस्सेहिं इच्चाइयं ॥२०३॥२॥ व्याख्या-श्री अजितनिर्वाणात् त्रिंशल्लक्षसागरैः श्रीसम्भवमोक्षः ततोऽपि त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोन-विंशतिलक्षकोटिसागरै श्रीवीरमोक्षः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ २ । २०२ ॥ श्रीऋषभनिर्वाणात् पञ्चाशल्लक्षकोटिसागरैः श्रीभजितनिर्वाणं, ततोऽपि त्रिवर्षार्द्ध-नवमासाधिक-द्विचत्वारिंशद्वर्षसहस्रोनपश्चाशल्लक्षकोटिसागरैः श्रीवीरमोक्षः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचनादि ॥१॥ तेणं कालेणं तेणं समएणं 'उसमे' अरहा कोसलिए चउ उत्तरासाढे अभीइपंचमे हुत्था, तं जहा-उत्तरासादाहिं चुए, चइत्ता गम्भं वक्ते जाव अभीइणा परिनिव्वुए ॥ २०४ ॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे-आसाढवहुले, तस्स णं आसाढबहुलस्स चउत्थीपक्खणं सबट्ठसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्टिइआओ अणंतरं चयं, चइता इहेव जंबुद्दीवे दीवे,भारहे वासे, इक्खागभूमीए
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy