________________
अजियस्स णं अरहओ जाव सचदुक्खापहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइकता, सेसं जहा सीअलस्स, तिवास-अद्धनवमासाहिय चायालीसवाससहस्सेहिं इच्चाइयं ॥२०३॥२॥
व्याख्या-श्री अजितनिर्वाणात् त्रिंशल्लक्षसागरैः श्रीसम्भवमोक्षः ततोऽपि त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोन-विंशतिलक्षकोटिसागरै श्रीवीरमोक्षः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ २ । २०२ ॥ श्रीऋषभनिर्वाणात् पञ्चाशल्लक्षकोटिसागरैः श्रीभजितनिर्वाणं, ततोऽपि त्रिवर्षार्द्ध-नवमासाधिक-द्विचत्वारिंशद्वर्षसहस्रोनपश्चाशल्लक्षकोटिसागरैः श्रीवीरमोक्षः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचनादि ॥१॥
तेणं कालेणं तेणं समएणं 'उसमे' अरहा कोसलिए चउ उत्तरासाढे अभीइपंचमे हुत्था, तं जहा-उत्तरासादाहिं चुए, चइत्ता गम्भं वक्ते जाव अभीइणा परिनिव्वुए ॥ २०४ ॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे-आसाढवहुले, तस्स णं आसाढबहुलस्स चउत्थीपक्खणं सबट्ठसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्टिइआओ अणंतरं चयं, चइता इहेव जंबुद्दीवे दीवे,भारहे वासे, इक्खागभूमीए