________________
कल्प
दीपिका ॥१२९॥
नाभिस्स कुलगरस्स मरुदेवीए भारिआए, पुवरत्तावरत्तकालसमयंसि आहारवकंतीए जाव जनचकोत्रा गम्भत्ताए वकंते ॥ २०५॥
व्याख्या तेणं कालेणमित्यादि, कोशलायां-अयोध्यायां भवः कौशलिकः ॥२०४-२०५॥ . उसमे णं अरहा कोसलिए तिन्नाणोवगए आवि हुत्था, तं जहा-चइस्सामि त्ति जाणइजाव सुमिणे पासइ, तं जहा-'गयवसह' गाहा । सवं तहेव-नवरं पढमं उसभं मुहेणं अइंतं पासइ, सेसाउ गयं । नाभिकुलगरस्स साहइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥ २०६ ॥ __ व्याख्या-अइंतं ति श्रीऋषभदेवजननी प्रथमं वृषभं मुखे प्रविशन्तं पश्यति, सेसाओ गयति द्वाविंशतितीर्थकृजनन्यो गजं, वीरमाता तु सिंहमिति ॥२०६।। तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे
चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खणं नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणं | राइंदिआणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥२०७॥ | ॥१२॥