SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥१२९॥ नाभिस्स कुलगरस्स मरुदेवीए भारिआए, पुवरत्तावरत्तकालसमयंसि आहारवकंतीए जाव जनचकोत्रा गम्भत्ताए वकंते ॥ २०५॥ व्याख्या तेणं कालेणमित्यादि, कोशलायां-अयोध्यायां भवः कौशलिकः ॥२०४-२०५॥ . उसमे णं अरहा कोसलिए तिन्नाणोवगए आवि हुत्था, तं जहा-चइस्सामि त्ति जाणइजाव सुमिणे पासइ, तं जहा-'गयवसह' गाहा । सवं तहेव-नवरं पढमं उसभं मुहेणं अइंतं पासइ, सेसाउ गयं । नाभिकुलगरस्स साहइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥ २०६ ॥ __ व्याख्या-अइंतं ति श्रीऋषभदेवजननी प्रथमं वृषभं मुखे प्रविशन्तं पश्यति, सेसाओ गयति द्वाविंशतितीर्थकृजनन्यो गजं, वीरमाता तु सिंहमिति ॥२०६।। तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खणं नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणं | राइंदिआणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥२०७॥ | ॥१२॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy