SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ दीपिका कल्प- जाणमाणे पासमाणे विहरइ इति श्रीनेमिस्वामिनः केवलोत्पत्यनन्तरं चान्यदा राजीमत्यपि IN भगवत्संनिधौ व्रतमादाय क्रमेण सिद्धा । तस्याश्च गृहस्थत्वे चत्वारि वर्षशतानि छद्मस्थत्वे चैकं १२४ || वर्ष, केवलित्वे च पञ्च वर्षशलानि, सर्वायुरेकाधिकनवशतवर्षाणीति । १७३ ॥ १७॥ . अरहओ णं अरिहनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुत्था ॥ १७५ ।। अरहओ णं अरिहनेमिस्स वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था।१७६। अरहओ णं अरिठ्ठनमिस्स अज्जजक्खिणिपामुक्खाओ चत्तालीसं अज्जियासाहस्मीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १७७ ॥ अरहओ णं अरिष्टनेमिस्स नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणत्तारें च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १७८ ॥ अरहओ णं अरिहनेमिस्त महासुब्बयापामुक्खाणं समणोवासियाणं तिन्नि संयसाहस्सीओ छत्तीसं च सहस्सा उकोसिया समणावासियाणं संपया हुत्था ॥ १७९ ॥ अरहओ णं अरिष्टनेमिस्स चत्तारिसया चउद्दस्सयुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर जाव संपया हुत्था ॥१८०॥ पण्णरससया ओहिनाणीणं, पन्नरससया केवलनाणीणं, पन्नरससया वेउब्धियाणं, दसप्तया विउलमईणं, अट्ठसया वाईणं, सोलससया अणुत्तरोववाइयाणं, / १२४
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy