________________
पण्णरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई, अरहओ णं अरिहनमिस्स दुविहा अंतगडभूमी हुत्था, तं जहा जुगंतकडभूमी य परियायंतकडभूमी य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवालसपरियाए अंतमकासी ॥ १८१॥ ___ व्याख्या दुवास परिआए त्ति, प्रत्यन्तरे च दुवालसे त्ति दृश्यते तल्लेखकदोषकतमिति सम्भाव्यते । स्थानङ्गेऽप्यष्टमस्थाने अरहओ णं अरिठ्ठनेमिस्सेत्यादि सूत्रे दुवासपरिआए अंतमकासी | इत्यस्य व्याख्यायां द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षरिति व्याख्यातत्वात् । १७५, १७६, १७७, १७८, १७२, १८०, १८१ ॥ तेणं कालेण तेणं समएणं अरहा अरिहनेमि तिन्नि वाससयाइं कुमाखासमझे वसित्ता, चउप्पन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता, देसुणाई सत्तवाससयाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाइं सत्तवाससयाइं सामण्णपरियायं पाउणित्ता, एगं वाससहस्सं सव्वाउयं पालइत्ता, वीणे वेयणिज्जाउयणामगुत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए बहुविइकताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स अट्ठमीपक्खणं उप्पिं उज्जितसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं