________________
वईए णयरीए मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता, जेणेव खयए उज्जाणे तणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेई, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पब्वइए ॥ १७३ ॥ ___ अरहओ णं अरिहनेमी चउपन्नं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे, जे केइ उवसग्गा उप्पज्जति तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पण्णरसीपक्खणं दिवसस्स पच्छिमे भागे उजिंतसेलसिहरे वेडसपायवस्स अहे छटेणं भत्तणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंत रियाए वट्टमाणस्स जाव अणंते अणुत्तरे निव्वाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने जाव सव्वलोए सव्वजीवाणं भावे जाणमाणेपासमाणे विहरइ१७४ व्याख्या-छ?णं ति, ग्रन्थान्तरे तु अट्टमेणं ति दृश्यते ।