________________
कल्प
१२३
चन्दाणणा-'साहु पिअसहि साहु सुलद्धं जं मुत्तुहह चउ तिहुअणरजाओ वि हु दुल्लहं सहदीपिका त्ति संकीत्तणंति काउंनिजोत्तरियांचलमुत्तारयंति. राजीमती-सहीओन सकेमि इत्य बहुजणे चिट्टि|| उं इअ धवलहरं पविसह। ततः समुद्रविजयो वत्स! पूरयाऽस्मन्मनोरथान्
नामेयाद्याः कृतोदाहा मुक्तिं जम्मुर्जिनेश्वराः । ततोऽप्युच्चैः पदं ते स्यात्, कुमार ब्रह्मचारिणः ॥ ३२ ॥ इति __ऊचे श्रीनेमिः-क्षीणभोगफलकर्माऽहं किं च
एक स्त्रीसङ्ग्रहेऽनन्तजन्तुसन्तानघातके । भवतां भवतां तस्मिन् विवाहे कोऽयमाग्रहः ॥ ३२ ॥ अत्र कविः-मन्येऽङ्गना विरक्तः परिणयनमिषेण नेमिरागत्य । राजीमती पूर्वभवप्रेम्णा, समकेतयन्मुक्त्यै ॥ ३२ ॥ अत्रान्तरे लोकान्तिकदेवाःजय निर्जितकन्दर्प ! जन्तु जाताऽभयप्रद ! नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्तय ॥ ३४ ॥
इति विज्ञपयन्तःस्वामिमं प्रणम्य श्रीसमुद्रविजयराजानं शिवादेवींच भाषन्ते, कोऽयमानन्दस्थाने विषादः, स्वामी वार्षिकदानानन्तरं त्रिभुवनं मोदयिष्यतीति सर्वेऽपि सन्तुष्टाः। राजीमत्यपि भग
वन्तं स्मरन्तीं तस्थौ ॥१७२॥ Kel जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खणं पुव्व-
बहकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बार- १२३