________________
धी में कुलुप्पत्ती धी, रूवं जुव्वणं च मे नाह! धी मे कलाकुशलया, पडिवज्जिअ ज तुमे चच्चा ॥२४॥ निहरइ जीवितं पिप, अंगाणि अनाह मह विलिजंति । फुडइ व्ध हिअयमेयं, सहसुज्झणदुक्खसंभरियं ॥ २५॥ हारो खारसरित्थो. जलचंदणचंदिमा विताविति । तुह विरहे मह सामीअ, जलइव्व समंतओ भुवणं ॥२६॥ किं सजाया चक्खु, उइअं कि मज्झ असुहयं कम्मं । किं किंपिं सुअं दिटुं च, विप्पिरं जं ममं चयसि ॥२७॥ दिढिपि देसु सामिअ, आलउगं पि हु करेसु खणमेगं । मा मे पेमपराए, भवाहि एगत निरवेक्खो ॥ २८ ॥ अहवा सिद्धि बहुठिअस्स, तुहं अमरसुन्दरीओ वि। न हरंति नाह तुह हिअयं, माणुसमित्तेहिं का गणणा ॥२९॥ एवं च महासोअमरुत्थया, विलवन्ती पिअसही । अलंघणिज्जो दिवपरिणामो, ता अवलंबे सुधीरयं ।। ३०॥ ___ अलमेत्थ विलविएणं संतप्पहाणाओ हुँति रायधुआओ त्ति भणिऊण संहविआ सा सहि अणेण भणिअंच तीए पिअसहीओ अजं चेव मे सुभिणओ आगओ एरावणारूढो बहुदेवदाणवपरिबुडो दुवारदेसे एगो दिव्यपुरिसो भक्खणं चेव निअत्तिअ समारूढो सुरसेलं, निसन्नो सिंहासणे,अणेगे समागया जन्तुणो, अहंपि तत्थेव गया,सो चउरोचउरो सारीरमाणसदुहप्पणासगाणि कप्पपायवफलाई तेसिंदितो मए भणिओ 'भयवं मनं पि देसु इमाणि, दिण्णाणि अ तेण,तयणंतरं पडिबुद्धा अहं' सहीहिं भणि 'पिअसहि मुहकडओ वि ते एस सुविणओ सत्ति सुंदरो होहि, त्ति राजीमती आह | जइवि हु एअस्स करो, मझ करे नोअ आसि परिणयणे । तहवि सिरे मह सुच्चिय, दिक्खासमये करो होही ॥३१॥