________________
दीपीका
युष्मत्स्वामी ममोद्वाहे, तावदेतान् हनिष्यति । तन्नैवाऽहं करिष्ये तं, मृगान् मुञ्चत् मुश्चत् ॥ १९॥ प्राहरिकास्तथा कुर्वन्ति नेमिः सारथिं प्रति पशूनां रूधिर सिक्तो, यो दत्ते दुर्गतिफलम् । विवाह विषवृक्षण, कार्य मे नाऽमुनाऽधुना ॥ २०॥ .
राजीमती-हा दिव्य ! किमुहि ति मूर्च्छति, सख्यौ-चन्दनद्रवैरभ्यषिश्चतं राजीमती आश्वा. |स्य सबाष्पमुच्चैस्तरं ...
हा-जायवकुलदिणयर ! निरुवमनाण ! हा जगसरण ! हा करुणायरसामी ! मं मुत्तण कह चलिओ ॥ २१॥ .
शिवादेव्यपि बाष्पाण्यवधूय सगद्गदं | पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिग्गहणं, मह दंसे निअवहूवयणं ॥ २२ ॥ ___चन्दाणणा राइमई पइ भणइ 'आकण्णय कण्णरसायणं जणणिभणिअस्स पडिवयणं'। राजीमती सावधाना शृणोतिनेमिः-'मुञ्चाऽऽग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते ॥ २३ ॥
राजीमती दीर्घ निश्वास्य-'सुअंताव सोअव्वं अहो मे मूढया जं अप्पाणं मया णिऊणअचंतदुल्लहे भुवणनाहे अणुरायं कुणंतीए लहुइ कयो अप्पा, किं कयाइ कागकण्ठिआए परममोत्तियहार | संगयावेइ गुरुआणुराएण जिणमुदेसिउं विलवइ