SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ दीपीका युष्मत्स्वामी ममोद्वाहे, तावदेतान् हनिष्यति । तन्नैवाऽहं करिष्ये तं, मृगान् मुञ्चत् मुश्चत् ॥ १९॥ प्राहरिकास्तथा कुर्वन्ति नेमिः सारथिं प्रति पशूनां रूधिर सिक्तो, यो दत्ते दुर्गतिफलम् । विवाह विषवृक्षण, कार्य मे नाऽमुनाऽधुना ॥ २०॥ . राजीमती-हा दिव्य ! किमुहि ति मूर्च्छति, सख्यौ-चन्दनद्रवैरभ्यषिश्चतं राजीमती आश्वा. |स्य सबाष्पमुच्चैस्तरं ... हा-जायवकुलदिणयर ! निरुवमनाण ! हा जगसरण ! हा करुणायरसामी ! मं मुत्तण कह चलिओ ॥ २१॥ . शिवादेव्यपि बाष्पाण्यवधूय सगद्गदं | पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिग्गहणं, मह दंसे निअवहूवयणं ॥ २२ ॥ ___चन्दाणणा राइमई पइ भणइ 'आकण्णय कण्णरसायणं जणणिभणिअस्स पडिवयणं'। राजीमती सावधाना शृणोतिनेमिः-'मुञ्चाऽऽग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते ॥ २३ ॥ राजीमती दीर्घ निश्वास्य-'सुअंताव सोअव्वं अहो मे मूढया जं अप्पाणं मया णिऊणअचंतदुल्लहे भुवणनाहे अणुरायं कुणंतीए लहुइ कयो अप्पा, किं कयाइ कागकण्ठिआए परममोत्तियहार | संगयावेइ गुरुआणुराएण जिणमुदेसिउं विलवइ
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy