SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ इतञ्चपशुनानामार्त्तस्वरं श्रुत्वा नेमिः सकृपं प्रपच्छ ई हो दारुक ! श्रवणदारुणः कोऽयं दारुणः स्वरः ततोऽसौ प्राह स्वजनस्य तवोद्वाहे गौरवं कर्तुमामिषैः । अत्रैते मेलिताः सन्ति भीरवः पशवः प्रमो ! ॥ १४ ॥ नेमिरात्मगतं अहह श्रोतुमशक्यं चरित्रमपवित्रचित्तवृत्तिनां । ये कुर्वन्ति निजोत्सवमनुत्सवैरपरजन्तुनाम् ॥१५ ॥ राजीमती - 'हं दि सहीओ ! किं निमित्तं मे दाहिणं चक्खु परिष्फुरद, सख्यौ पहियममङ्गलं ति भणि' थुत्युत्कारं कुर्वतः । नेभिः - सारथे ! रथं इत एवाभिवर्त्तय, तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां पिधाय सभयोत्सुकं ते स्म मा पहर मा पहर, एवं मह हिअयहारिणि हरिणि । सामी अम्हाण मरणावि, दुस्सहो पिजतमा विरहो ॥१६॥ हरिणी नेमिमुखं निर्वर्ण्य हरिणं प्रति एसो पसन्नवयणो, तिहुअणसामी अकारणो बन्धू । ता विनवेसु वल्लह ! रक्स्वत्थं सव्वजीवाणं ॥ १७ ॥ इरिणः स्वं मुखं उद्वकृत्य, - · निज्झरणनीरपाणं, अरण्णभक्खणं च वष्णवासो अम्हाण निखराहाण, जीविअं रक्ख रक्ख पहो ! ॥ १८ ॥ इति सर्वेऽपि पशवः फुत्कुर्वन्ति, नेमिः पशुनां प्राहरिकान् प्रति
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy