________________
कल्प
१२१
क्षस्थिते स्मेरलोचने त्वां त्वत्पत्नीसख्यौ पश्यतः । मृगलोचना नेमिमालोक्य सानन्दं प्राह-हे सहि ! चन्दाणणे ! इक्कुच्चिय राईमई, वणिआवग्गंमि वण्णणिअगुणा । जीसे नेमि करिस्सर, लायन्ननिही करग्गहणं ॥ ८ ॥ चन्द्राननाssह - हे सहि ! मिअलोअणे !
राइमईए रूवं, विहीविनिम्मविअ रम्भरूवहरं । न करिज दइअमिअर्स, हविज ता नूणमजसभरं ||९||
ततश्चन्द्रानना पश्चाद्विलोक्य सौत्सुक्यमूचे- मृगलोचने ! मङ्गलतूररवं "माइहरहिआ आइन्निकण वह अस गुठि पिअसही राईमई इहागया राजीमत्यपि साभिलाषं 'सहीओ इमस्स कस्स मसवस सगदाणेग मज्झवि अगुग्गहं करेह' त्ति भगइ, सरव्यौ -'किं चि परिओसिअंदेसि तो ते दंसेमो' राजीमती बलाद् तदन्तरे स्थित्वा नेतिमालोक्य साचयं आत्मगतं -
किं पाया कुमारो ! किंवा मयरद्धओ ! अह सुरिन्दो ! महचेव मुत्तिमन्तो अहवे सो पुन्नपन्भारो ॥ १० ॥ किं तस्स करेमि अहं, अप्पाणं वि ह निउंछणं विहिणो । निरुत्रमसोहग्गनिही, एस पइ जेण महविहिओ ॥ ११ ॥ तओ चन्दाणणा सहासं मिअलोअणे पिच्छ पिच्छ
अवरजणं न पिच्छइ इमेसि दिट्ठे वि पिअसही अहुणा । परिणीआ एएणं, उवलक्खिस्सइ न उण अम्हे ||१२|| मृगलोचनाऽऽह
उपलक्खओ मा एसा, इत्तिअ मित्तेण अम्ह परितोसा । जइ एस पिअसहीए, पाणीग्गहणं कुष्णइ नेमी ॥ १३ ॥
दीपीका
१२१