SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ योग्य अम्ब! कनीं नमु यदा, लप्स्ये वरिष्ये तदा, इत्युक्त्वाऽमोदयदम्बिकां गुरुतरं तत्ते गुरुत्वं गुरो ॥ १ ॥ एकदा च-चक्रं येन सुखं कुलालवदहोऽङ्गुल्या भृशं भ्रामितं, शार्ङ्गं चापि धनुर्मृणालदलवद् येन स्वयं नामितम् । विष्णोरप्यसमश्रमभ्रमक कौमोदकीयष्टिवद्येनोत्पाट्य निजे महाभुजतरौ शाखाश्रियं प्रापिता ॥ २ ॥ ''विष्णोः शङ्खवरेऽरविन्ददलवद्येन स्वयं पूरिते, स्वम्भोन्मूलमनेकपा - हयवरा उद्बन्धनास्त्रसिरे । विश्व द्राग वधिरं धराऽपि विधुरा, वप्रश्चकम्पेऽधिकं, पेतुस्ते मृतका इवाऽभवदलशङ्का सम्बधौ हरौ ॥ ३ ॥ संचेलुः शैलनाथा, विचलितनयना भीतभीताः सुरेन्द्राः । सन्त्रेसुर्दिकरीन्द्रा भ्रमणपरिगतैर्मूच्छितं यादवेन्द्रैः । ब्रह्माण्डं खण्डखण्डैः स्फुटितमुदधिभिः प्लावितं भूमिपीठं । यस्येत्थं शङ्खचापक्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥४॥ ॥ कृष्णेन स्वबलावलोकनकृते बाहुं तिरो निर्मितम् । प्रोद्दण्डं निजलीलयाऽप्यनमयद्यः नालनामं तदा । त्वद्वाहुं नमयन्नयं पुनरभूत्पादोज्झितोर्वीतलः । शाखालम्बि कपीशवत्स जयतात् त्वं विश्वविश्वाद्भूतः ॥५॥ तदनु च कृष्णवचसा वसन्ते विविधाः क्रीडाः । गोपिकागण मध्यगः चकार सविकारश्च नाऽभवद् भुवनाद्भूतः ॥ ६॥ गोपिकानां वचो युक्त्या, यदूना माग्रहादपि । प्राणिग्रहमहं मेने, दाक्षिण्यान्निस्पृहोऽपि हि ॥ ७ ॥ ततश्च समुद्रविजयाद्यनेकनरेन्द्रोपशोभमानः श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानः नयना - नवनिर्मित सूत्रधारः श्रीनेमिकुमारो रथस्थो धृतातपत्रः पाणिग्रहणाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं सोऽङ्गुल्यादर्शयत् उग्रसेनस्य ते श्वसुरस्याज्यं प्रासादः, यद्वा ५६
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy