SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ . व्याख्या-बत्तीसत्ति, क्वचित् प्रयास्त्रंशत् सागरोपमाण्यपि दृश्यन्ते । दविणसंहरणाई ति- दीपिका 2 पितुर्वेश्मनि निधाननिक्षेपादिनि ॥१७०॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमि जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपरखेणं नवण्हं मासाणं बहूपडिपुण्णाणं जाव चित्ताहिं नक्खत्तेणं जोगुमुवागएणं आरोग्गा आरोग्गं दारयं पयाया । जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं होउ णं कुमारे 'अरिट्ठनमि', नामेणं अरहा अरिट्ठनेमी दक्खे जाव तिण्णि वाससयाई कुमारे अगाखासमझे वासित्ता णं पुणरवि लोगंतिएहिं जिअकप्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं जाव दाणं दाइयाणं परिभाइत्ता ॥ १७१ ॥ व्याख्या-अरिहनेमिनामेणं ति। रिष्टरत्नमयं नेमिं दिव्युत्पतन्तम् माता स्वप्नद्राक्षीत् इति । । रिष्टनेमिः-अपश्चिमशब्दवत् नञ् पूर्वत्वेऽरिष्टनेमिः । कुमारे त्ति अपरिणीतत्वात् अपरिणयनं त्वेवं | सर्वदा सर्वेषां नयनानन्ददायिनं श्रीनेमिकुमारं यौवनाऽभिमुस्वमपि विषयपराङ्मुखं दृष्ट्वा शिवाम्बा श्रीनेमि प्राह 'वत्स! त्वं कुरू नः प्रमोदविधये विवाहमेवं यदा, प्रोक्तः श्रीशिवयाम्बया जिन ततोऽवादीत्स्वमेवं तदा। !
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy