________________
___ व्याख्या-बुवालस वाससयाइ ति। श्री पार्श्वनिर्वाणादनन्तरं श्रीवीरमुक्त पश्चाशदधिकवर्षशतयेन प्राग् जातत्वात् श्रीपार्श्वनाथस्य।
॥ इति श्रीपार्श्वनाथचरित्रम् ॥ अथ नेमिचरित्रमाह
तेणं कालणं तेणं समएणं अरहा अरिट्ठनेमी पंच चित्ते हुत्था, तं जहा-चित्ताहिं चुए, चइत्ता गम्भं वकंते, तहेव उवक्खेवो, जाव चित्ताहिं परिनिव्वुए ॥१६९।। न्याख्या-उक्खेवो त्ति-प्रागुक्तालापकोचारणं चित्राभिलापेनेत्यर्थः ॥
तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तम पक्खे कत्तियबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खणं अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमहिइयाओ अणंतरं चयं चइत्ता, इहेब जंबुद्दीवे दीवे, भारहे वासे सोरियपुरे नयरे, समुद्दविजयस्स रन्नो भारियाए सिवादेवीए, पुव्वरत्तावरत्तकालसमयंसि, जाव चित्ताहिं गन्भत्ताए वकते, सव्वं तहेव सुविणदसण-दविणसंहरणाई भाणियव्वं ॥१७॥