SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ दीपिका कल्प- ११९ । भूमौ तु भगवतः केवलोत्पादात्रियु वर्षेषु सिद्धिगमनारम्भः ॥१६०।१६१।१६२।१६३।१६४।१६५।१६६॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाइं अगाखासमझे वसित्ता, तेसीइं राइंदियाइं छउमत्थपरियायं पाउणित्ता, देसूणाई सत्तरि वासाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाई सत्तरिखासाइं सामन्नपरियायं पाउणित्ता, एकं वाससयं सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपक्खणं उप्पिं सम्मेयसेलसिहरंसि अप्पचउतीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयसि वग्धारियपाणी कालगए विइकते जाव सव्वदुक्खपहीणे ॥ १६७॥ व्याख्या-मोक्षगमने च पुर्वाह एव कालः । पुश्वरत्तावरत्तकालसमयंसि ति पाठस्तु लेखकदोषात् मतभेदादा । बग्घारिअपाणि त्ति कायोत्सर्गस्थितत्वात् प्रलम्बितभुजः ॥१६॥ पासस्स णं अरहओ जाव सव्वदूक्खप्पहीणस्स दूवालसवाससयाई विइंकताइं तेरसमस्स णं अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६८ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy