________________
उक्कोसिया समणसंपया हुत्था ॥ १६० ॥ पासस्स णं अरहओ पुष्पचूलापामुक्खाओ अट्टतीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था॥१६१॥ पासस्म णं० सुव्वयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसद्धिं च सहस्सा उक्कोसिया समणोवासगसंपया हुत्था ॥ १६२ ॥ पासस्स णं० सुनंदापामुक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥१६३॥ पासस्स णं० अद्भुट्ठसया चउदसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जाव चउद्दसपुवीणं संपया हुत्था ॥१६४॥ पासस्स णं० चउद्दससया ओहिनाणीणं, दससया केवलनाणीणं, एक्कारससया वेउव्वीणं, छस्सया रिउमईणं, दससमणसया सिद्धा, वीसं अज्जियासया सिद्धा, अद्भुट्ठमसया विउलमईणं, छस्मया वाईणं, बारससया अगुत्तरोववाइयाणं ॥१६५॥ पासस्स णं अरहओ पुरिसादाणीयस्म दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य परियायंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरियाए अंतमकासी ॥ १६६ ॥ व्याख्या-युगान्तकरभूमौ श्रीपार्श्वनाथादारभ्य चतुर्थपुरुषं यावत्सिडिगमः प्रवृत्तः, पर्यायान्तरकृत
५५
-