SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका तएणं से पासे भगवं अणगारे जाए इरियासमिए जाव अप्पाणं भावमाणस्स तेसीइं राइंदियाई विइकंताई चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहले तस्स णं चित्तबहलस्स चउत्थीपक्खणं पुवण्हकालसमयंसि धायइपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झागंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥ १५८ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ट गणहरा हुत्था, तं जहा-सुभे य १ अज्जघोसे य २, वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे चेव ६, वीरभद्दे ७ जसे वि य ८॥१॥ ॥१५९॥ व्याख्या-अट्ठगणा इति । एक वाचनिका यतीनां गणाः, गणधराः-तन्नायकाः सूरयोऽष्टौ, आव-NI श्यके तु दशगणाः दशगणधराः, तदिह स्थानाङ्गे च द्वौ अल्पायुष्कत्वादिकारणेन न व्याख्याताविति ज्ञेयम, टिप्पनकेऽप्येवमेवोक्तत्वात, श्री पार्श्वनाथचरित्रे तु सप्तमाष्टमगणधरौ जयविजयाख्यौ श्रावका स्तीनृपपुत्रौ स्वप्नविशेषोपलम्भनिश्चितस्वपरिमिताऽऽयुष्कावेव निष्कान्ताविति दृश्यते ॥ १५८।१५९ ।। पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलससमणसाहस्सीओ
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy