________________
वासावासं प० निच्चभत्तिअस्स भिक्खुस्स कम्पति सव्वाई पाणगाइं पडिगाहित्तए, वासावासं प० । चउत्थभत्तिअस्स भिक्खुस्स कप्पति तओ पाणगाइं पडिगाहित्तए, तं जहा-उस्सेइमं संसेइम चाउलोदगं । वासावासं प० छट्ठभत्तिअस्स भिखुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा-तिलोदगं तुसोदगं जवोदगं। वासावासं प० अट्ठमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं जहा-आयामं सोवीरं सुद्धवियडं । वासावासं प० विकिट्ठभतियस्स भिक्खुस्स कप्पति एगे उसिणवियडे पडिगाहित्तए, से वि अणं असित्थे नो चेव णं ससित्थे, से वि य णं परिपूए नो चेव णं अपरिपए, से वि य णं परिमिए नो चेव णं अपरिमिए, से वि य णं बहुसंपुन्ने नो चेव णं अबहुसंपुन्ने ॥ २५ ॥
व्याख्या-सव्वाइं पाणगाई ति सर्वाणि पानकानि पानेषणोक्तानि तानि त्वेवं-"उस्सेइमं १ संसेइमं । २-तंदल ३ तिल ४तुस ५ जवोदगा ६ यामं ७ सोवीर ८ सुद्धविअडं ९, अंबय १० अंबाडग ११ कचिट्ठ १२॥१॥ माउलिंग १३ दक्ख १४ दाडिम १५ खज्जुर १६ नालिअर १७ कयर १८ बोर १९ जलं । आमलगं २० चंचापाणगाई २१, पढमंगभणिआई ॥२॥" अन वा वक्ष्यमाणानि नचात्स्वेदिमादीनि,