SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका १०॥ समाचारी तत्र उत्स्वेदिम-पिष्टजलं पिष्टभूतहस्तादिक्षालनजलं वा १, संस्वेदिम संसेकिम वा-यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते २, चाउलोदगं-तंदुलधावनं ३, तिलोदकं-महाराष्ट्रादिषु निस्त्याचिततिलधावनं जलं ४, तुषोदकं-त्रीह्यादिधावनं ५, यवोदकं-यवधावनं ६, आयामको-ऽवश्रावणं ७, सौवीरंकाञ्जिकं ८ शुद्धविकटं-उष्णोदकं, ९ केचितु शुद्धविकटशब्देन वर्णान्तरप्राप्तमपि जलं व्याख्यानयन्ति तद्विचार्य, कल्पचूादिषु स्थानाङ्गवृत्त्यादिषु च शुद्धविकटशब्देन उष्णोदकस्यैव व्याख्यातत्वात् । उसिणवियडे त्ति उष्णजलं तदप्यसिक्तं यतः प्रायेणाष्टमोर्ध्व तपस्विनो देहं देवताऽधितिष्ठति । भत्तपडिआइक्खिअस्स त्ति प्रत्याख्यातभक्तस्याऽनशनिन इत्यर्थः। परिपूएत्ति वस्त्रगलितं अपरिपुते हि तृणकाष्ठादिर्गले लगतीति तदपि परिमितं अन्यथाऽजीर्ण स्यात् , बहु संपुण्णत्ति इषदपरिसमाप्तं सम्पूर्ण बहु सम्पूर्ण नाम्नः प्राग बहुर्वेति बहुप्रत्ययः, अतिस्तोके हि तृण्मात्रस्याऽपि नोपशम इति ॥ २५॥ वासावासं प० संखादात्तअस्स भिक्खुस्स कप्पंति पंचदत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोयणस्स पंच पाणगस्स, अहवा पंच भोयणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगहिया सिया कप्पइ से तदिवसं तेणेव भत्तट्ठणं पज्जोसवित्तए, नो से कप्पइ दुच्चपि गा० भ० पा०नि०प० ॥ २६ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy