SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ राया सप्पे कंधू, अगिणिगिलाणे य थंडिलस्ससइ। एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥३॥ असिवे ओमोअरिए, राय दुट्टे भए अ गेलन्ने । एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥३॥" कारणे तु चतुमासकानन्तरमपि स्थितिः। यत: “वासं वा नो विरमइ, पंथा वा दुग्गमा सचिक्खल्ला। एएहिं कारणेहिं, अइक्ते होइ निग्गमणं ॥१॥” इति दशमः कल्पः। एते दशापि कल्पाः प्रथमान्तिमजिनतीर्थे नियताः, शेषजिनतीर्थे च केचन नियताः केचन अनियताः यदाहुः “आलुक्कुद्देसिअ पडिकमण रायपिंड मांसेसु। पज्जुसर्वणाकप्पंमि य, अट्ठिअकप्पा मुणेअवा IN Mसिज्जायरपिंडंमिअ, चाउंजामे अपुरिसंजिठे आकिइकम्मस्सय करणे, हिअकप्पो मज्झिमाणं पि॥२॥” al प्रथमचरमतीर्थयोस्तु दोषाभावेऽपि एतेषामवश्यं विधेयत्वमुक्तं तृतीयरसायनवत् । तथाहि “वाहिमवणेइ भावे, कुणइ अभावे तयं तु पढमंति?। बीअमवणेइ न कुणइर, तइअंतु रसायणं होइ ॥१॥" अत्र दृष्टान्तः-कस्यश्चिद्भपतेर्बहुभिर्मनोरथैः पुत्रो जातस्तस्यामिष्यद्रोगोत्पत्तिनिवारणार्थ राज्ञा वैद्यत्रयमाकार्य 'भवद्भिः स्वरसायनैस्तथा विधेयं यथा मम सुतस्य रोगा नागच्छेयु'रित्युक्ते प्रथमः प्राह 'सति
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy