________________
राया सप्पे कंधू, अगिणिगिलाणे य थंडिलस्ससइ। एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥३॥ असिवे ओमोअरिए, राय दुट्टे भए अ गेलन्ने । एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥३॥" कारणे तु चतुमासकानन्तरमपि स्थितिः। यत:
“वासं वा नो विरमइ, पंथा वा दुग्गमा सचिक्खल्ला।
एएहिं कारणेहिं, अइक्ते होइ निग्गमणं ॥१॥” इति दशमः कल्पः। एते दशापि कल्पाः प्रथमान्तिमजिनतीर्थे नियताः, शेषजिनतीर्थे च केचन नियताः केचन अनियताः यदाहुः
“आलुक्कुद्देसिअ पडिकमण रायपिंड मांसेसु। पज्जुसर्वणाकप्पंमि य, अट्ठिअकप्पा मुणेअवा IN Mसिज्जायरपिंडंमिअ, चाउंजामे अपुरिसंजिठे आकिइकम्मस्सय करणे, हिअकप्पो मज्झिमाणं पि॥२॥” al प्रथमचरमतीर्थयोस्तु दोषाभावेऽपि एतेषामवश्यं विधेयत्वमुक्तं तृतीयरसायनवत् । तथाहि
“वाहिमवणेइ भावे, कुणइ अभावे तयं तु पढमंति?।
बीअमवणेइ न कुणइर, तइअंतु रसायणं होइ ॥१॥" अत्र दृष्टान्तः-कस्यश्चिद्भपतेर्बहुभिर्मनोरथैः पुत्रो जातस्तस्यामिष्यद्रोगोत्पत्तिनिवारणार्थ राज्ञा वैद्यत्रयमाकार्य 'भवद्भिः स्वरसायनैस्तथा विधेयं यथा मम सुतस्य रोगा नागच्छेयु'रित्युक्ते प्रथमः प्राह 'सति