SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ किंच निरालम्बनः स्थविराणामेव विविधो नतु जिनकल्पिकानाम् , तेषामुस्कृष्टनिरालम्बनस्यैवोक्तत्वात् । तदुक्तम् "चाउम्मासोक्कोसो, सत्तरि राइंदिओ जहन्ना अ। थेराण जिणाणं पुण, नियमा उक्कोसओ चेव ॥ २॥ इत्थ य अणभिग्गहिअं, वीसइराईसवीसई मासो। तेण परमभिग्गहिअं, गिहिनायं कत्तिओ जाव ॥३॥" इत्थं व्याख्यातस्वरुपः पर्युषणाकल्पः प्रथमान्तिमजिनतीर्थयोनियतः, इतरेषां त्वनियतो, दोषाभावे | पूर्वकोटिमपीच्छन्ति एकत्रावस्थिति, इतरथा न मासमपीति । एवं विदेहेऽपीति । यतः " दोसासइ मज्झिमगा, अच्छति अज्जाव पुवकोडीवि। इहरा उ न मासंपि हु, एवं खु विदेहजिणकप्पी ॥१॥" कारणसद्भावे च प्रथमचरमाहत्तीर्थसाधूनामपि पर्युषणाकल्पेऽप्राप्तेऽपि गमनं संभवति। तानि च कारणान्येवं“काइय भूमीसंथारए अ, संसत्त दुल्लहे भिक्खे । एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥ १
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy