SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 'नाणाराहणे'त्ति नाज्ञाराधना । यतः ___“मोत्तूण मासकप्पं, अन्नो सुत्तमि नत्थि उ विहारो त्ति।" तथाविधकारणे तु एकस्मिन्नपि क्षेत्रे उपाश्रयादि परावृत्या विधेयः। शेषतीर्थकृतां तु तीर्थेषु ऋजुप्रज्ञत्वा| दुक्तदोषासंभवात् अस्थितः । उक्तं च " पुरिमन्तिमतित्थगराण, मासकप्पो ढिओ मुणेयवो। मज्झिमगाण जिणाणं, अहिअकप्पो मुणेअवो ॥१॥” इति नवमः कल्पः॥ तथा परि-सामस्त्येन एकत्रावग्रहीतक्षेत्रमात्रे वसनं पर्युषणा इत्यन्वर्थोऽपि पर्युषणाशब्दः, क्वचिच्चतुर्मासकस्याभिधायकः, क्वचित्सांवत्सरिक प्रतिक्रमणायपलक्षितपर्वदिनस्यापि । स च कालकसूरेरर्वाग् । भाद्रपदचतुर्थं चेति योध्यम् । तत्र पूर्वपक्षे सैव कल्पः पर्युषणाकल्पः। स च सालम्बननिरालम्बनभेदाद् द्विधा । निरालम्बनोऽपि विधा-जघन्यतस्तु ससतिदिनमानः, उत्कृष्टतस्तु चातुर्मासिकः। सालम्बनस्तु स्थविरकल्पिकानां पाण्मासिकोऽपि भवति । यतः- . __“काऊण मासकप्पं, तत्थेव ठियाण तीस मग्गसिरे । सालंबणयाण पुण, छम्मासिओ होइ जिदुगहो त्ति ॥१॥ #SHRESS RSS
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy