________________
IGI कुच्छिसि महायसो अरहा ॥ १ ॥” ॥ ४७ ॥
व्याख्या-इमे एआरिसे इत्यादि, इमान्, एतादृशान् शुभान-कल्याणहेतून् सौम्यान,प्रियं दर्शनं स्वप्नेऽवभासो येषां तान्, सुरूपान्-शोभनस्वभावान् । शयनमध्ये-निद्रान्तरे जागरिता ॥४७॥ तएणं सा तिसला खत्तियाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धासमाणी हट्टतुट्ठ जाव हयहियया धाराहयकयंबप्पुफगंपि व समूस्ससियरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुट्टित्ता पायपीढाओ पचोरुहइ, पच्चोरुहित्ता अतु. रियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खतियं ताहि इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उसलाहिं कल्लागाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिअयपल्हायणिज्जाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबाहेइ ॥ ४८॥ व्याख्या-ताहिं इष्टाहिं इत्यादि,ताभिर्विशिष्टगुणोपेताभिः, तत्र इष्टातस्य वल्लभस्य,कान्ता अभिल