________________
कल्प
४८
षितास्तैः, सदैव प्रिया अद्वेष्या, सर्वेषामपि मनोज्ञा, मनोरमा, कथयापि उदारा- उदारवर्णोचारादियुक्ताः, कल्याणाः- समृद्धिकारिकाः, शिवाः - गीर्दोषानुपद्रुताः, धन्याः - धन्यलम्भिकाः, मङ्गल्या - मङ्गले साच्यः, सश्रीकाः-अलङ्कारादिशोभावन्त्यः, हृदये या गच्छन्ति कोमलत्वात् सुबोधाच्च हृदयं प्रह्लादयन्तीति हृदयप्रह्लादिकाः, मितमधुरमञ्जुलाः- तत्र मिता-वर्णपदवाक्यापेक्षया परिमिता, मधुराः स्वरतः, मञ्जुला मनोरमाः शब्दतः पदत्रयकर्मधारयः, एवंविधाभिर्गीर्भिः संलपन्तीति ॥ ४८ ॥
तएणं सा तिसला खत्तिआणी सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीअइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तिअं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी || ४९ ॥
व्याख्या - तणमित्यादि, ततोऽनन्तरं, णं वाक्यालङ्कारे, नानामणिकनकरत्नानां भक्तिभिर्विच्छित्तिभिश्चित्रेविचित्रे ॥ ४९ ॥
एवं खलु अहं सामी अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा । तं जहा - 'गयवसह' गाहा । तं एएसिं सामी उरालाणं चउद्दसहं महासुमिणाणं के मन्ने कलाणे फलवित्तिविसेसे भविस्सइ ॥५०॥
दीपिका
४८