SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कल्प ४८ षितास्तैः, सदैव प्रिया अद्वेष्या, सर्वेषामपि मनोज्ञा, मनोरमा, कथयापि उदारा- उदारवर्णोचारादियुक्ताः, कल्याणाः- समृद्धिकारिकाः, शिवाः - गीर्दोषानुपद्रुताः, धन्याः - धन्यलम्भिकाः, मङ्गल्या - मङ्गले साच्यः, सश्रीकाः-अलङ्कारादिशोभावन्त्यः, हृदये या गच्छन्ति कोमलत्वात् सुबोधाच्च हृदयं प्रह्लादयन्तीति हृदयप्रह्लादिकाः, मितमधुरमञ्जुलाः- तत्र मिता-वर्णपदवाक्यापेक्षया परिमिता, मधुराः स्वरतः, मञ्जुला मनोरमाः शब्दतः पदत्रयकर्मधारयः, एवंविधाभिर्गीर्भिः संलपन्तीति ॥ ४८ ॥ तएणं सा तिसला खत्तिआणी सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीअइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तिअं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी || ४९ ॥ व्याख्या - तणमित्यादि, ततोऽनन्तरं, णं वाक्यालङ्कारे, नानामणिकनकरत्नानां भक्तिभिर्विच्छित्तिभिश्चित्रेविचित्रे ॥ ४९ ॥ एवं खलु अहं सामी अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा । तं जहा - 'गयवसह' गाहा । तं एएसिं सामी उरालाणं चउद्दसहं महासुमिणाणं के मन्ने कलाणे फलवित्तिविसेसे भविस्सइ ॥५०॥ दीपिका ४८
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy