________________
व्याख्या - वन्नओ त्ति प्रागुक्ता वर्णना ॥ ५० ॥
तणं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एअमहं सोचा निसम्म हट्ट - चित्ते आनंदिए पीयमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयनीवसुरभि कुसुमचंचुमालइअरोमक्वे ते सुमिणे ओगिण्हइ, ओगिण्डिइत्ता ईहं अणुपविसइ, अणुपविसित्ता अपणो साहाविणं मइव्वएणं बुद्धिविन्नाणेणं तोसें सुमिणाणं अत्थुग्गहं करेइ, करिता तिसलं खत्तिआणिं ताहिं इट्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीआहिं वग्गुहिं संलवमाणे संलवमाणे एवं वयासी ॥ ५१ ॥
व्याख्या- ते सुमिणेत्ति-त्तानेव स्वमान् अवगृह्णाति अर्थावग्रहतः । इहां अनुप्रविशति तदर्थपर्यालोचनरुपां ॥५१॥
उाणं तु देवापि सुमिणा दिट्ठा, कल्लाणाणं तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं सिवा धन्ना मंगला सस्सिरीआ आरुग्ग-तुट्ठि- दीहाउ-कलाण (३००) मंगलकारगाणं तुमे देवाशुप्पिए सुमिणा दिट्ठा। तं जहा - अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो
२०