SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्प %%% देवाप्पिए ! सुक्खलाभो देवाणुप्पिए ! रज्जलाभो देवागुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदिआणं विइक्कंताणं, अम्हं कुलकेडं, अम्हं कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं कुलदिणयरं कुलआधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमालपाणिपायं, अहीणसं पुन्नपंचिंदि • असरीरं, लक्खणवंजणगुणोववेअं, माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पिअदंसणं, सुरूवं, दारयं पयाहिसि ॥ ५२ ॥ व्याख्या - दिवानुप्रिये - हे सरलाशये ! अर्थी-हिरण्यादिः, भोगाः - शब्दादयः, पुत्रलाभः - सुतजन्म, सौख्यं - निवृत्तिः, राज्यं सप्ताङ्ग, भविष्यतीति शेषः । कुलकेत्वादीनि त्रयोदशपदानि, केतुचिह्नं ध्वजः कुलस्य केतुरिव केतुः अद्भूतभूतत्वात्कुलकेतुस्तं । एवं दीप इव दीपः प्रकाशकत्वात् मङ्गलत्वाच्च । पर्वतोऽनभिभवनीयः स्थिराश्रयसाधर्म्यात्, अवतंसः - शेखरः उत्तमत्वात्, , तिलको विशेषको भूषणत्वात, कीर्ति - करः - ख्यातिकरः, वृत्तिकरो - निर्वाहकर, दिनकरः, - प्रकाशकत्वात्, आधारः पृथ्वीवत्, नन्दिकरोवृद्धिकरः, यशः सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः, पादपो-वृक्षः आश्रयणीयत्वात्, विवर्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करः ॥ ५२ ॥ दीपिका ४९
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy