SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ से विय णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुव्वणगमणुप्पत्ते सुरे वीरे विकते विच्छिन्नविपुलबलवाहणे रज्जवई राया भविस्सइ ॥ ५३॥ व्याख्या-सूरो-दानतो-वाऽभ्युपेतनिर्वाहतो वा,वीरः-सङ्ग्रामतः, विक्रान्तो-भूमण्डलाक्रमणतः, विस्तीर्णादपि विपुले-अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य राज्यपती राजा स्वतन्त्र इत्यर्थः॥५३॥ | तं उराला णं तुमे देवाणुप्पिए जाव दुचंपि तचंपि अणुवूहइ । तए णं सा तिसला खत्तिआणी सिद्धत्थस्स रण्णो अंतिए एअमट्टं सोचा निसम्म हट्टतुट्ठ जाव हयहियया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ ५४॥ व्याख्या-दुच्चपि तच्चपि त्ति-हिरपि त्रिरपिअनुबृहति-प्रशंसति ॥५४॥ . __एवमेयं सामी! तहमयं सामी! अवितहमेयं सामी! इच्छिअमेअं सामी! पडिच्छिअमेयं सामी! इच्छिअपडिच्छिअमेयं सामी ! सच्चे णं एसमढे से जहेअं तुम्हे वयह त्ति कट्ठ ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्णं रन्ना अब्भणुन्नाया समाणी नाणामणि-कणग-यणभत्तिचित्ताओ भद्दासणाओ अभुट्टेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy