SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कल्प हंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ ५५ ॥ मा मे ते उत्तमा पहाणा मंगला सुमिणा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति त्ति कट्टु देवयगुरुजणसंबंद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मिआहिं लट्ठाहिं कहाहिं सुमिणजागरिय जागराणी पडिजागरमाणी विहरइ || ५६ || व्याख्या – उत्तमाः – स्वरूपतः, प्रधानाः - फलतः, एतदेवाह - मङ्गल्या मङ्गले साधवः, सुमिणजागरिअं ति-स्वप्नसंरक्षणार्थ जागरिकां जाग्रती विदधती, प्रतिजागरता-तानेव स्वप्नान् संरक्षणेनोपचरन्ता एवंविधा सती विचरतीत्यर्थः ।। ५६ ।। तएणं से सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडंबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी ॥ ५७॥ व्याख्या –— पच्चूसेत्यादि - प्रत्यूषकाललक्षणो यः समयोऽवसरस्तस्मिन्, कौटुम्बिकपुरुषानादेशकारिणः सदावे त्ति आह्वयति ॥ ५७ ॥ खिप्पामेव भो ! देवाणुप्पिया ! अज्ज सविसेसं बाहिरिअं उवठ्ठाणसालं, गंधोदयसित्तसुइअसंमज्जिवलितं, सुगंधवरपंचवन्नपुप्फोवयारकलिअं, कालागुरुपवरकुंदुरुक्क तुरुक्क डज्झतधूवमघ दीपिका ५०
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy