________________
कल्प
हंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ ५५ ॥ मा मे ते उत्तमा पहाणा मंगला सुमिणा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति त्ति कट्टु देवयगुरुजणसंबंद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मिआहिं लट्ठाहिं कहाहिं सुमिणजागरिय जागराणी पडिजागरमाणी विहरइ || ५६ ||
व्याख्या – उत्तमाः – स्वरूपतः, प्रधानाः - फलतः, एतदेवाह - मङ्गल्या मङ्गले साधवः, सुमिणजागरिअं ति-स्वप्नसंरक्षणार्थ जागरिकां जाग्रती विदधती, प्रतिजागरता-तानेव स्वप्नान् संरक्षणेनोपचरन्ता एवंविधा सती विचरतीत्यर्थः ।। ५६ ।।
तएणं से सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडंबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी ॥ ५७॥ व्याख्या –— पच्चूसेत्यादि - प्रत्यूषकाललक्षणो यः समयोऽवसरस्तस्मिन्, कौटुम्बिकपुरुषानादेशकारिणः सदावे त्ति आह्वयति ॥ ५७ ॥
खिप्पामेव भो ! देवाणुप्पिया ! अज्ज सविसेसं बाहिरिअं उवठ्ठाणसालं, गंधोदयसित्तसुइअसंमज्जिवलितं, सुगंधवरपंचवन्नपुप्फोवयारकलिअं, कालागुरुपवरकुंदुरुक्क तुरुक्क डज्झतधूवमघ
दीपिका
५०