________________
मतगंधु आभिरामं, सुगंधवरगंधिअं, गंधवाट्टिभूअं करेह, कारखेह, करित्ता य कारवित्ता य सीहासणं स्यावेह, स्यावित्ता मम एयमाणत्तिअं खिप्पामेव पञ्चप्पिणह ॥ ५८॥
व्याख्या-खिप्पं ति-शिधं, उवठ्ठाणसालं ति-उपस्थानशालामास्थानमण्डपं. गन्धोदकेन सिक्ता. शचिका-पवित्रा, संमाजिता-कचवरापनयनादिना, उपलिप्ता छगणादिना, या सा तथा तां । इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्सशचिकामिति दृश्य, सिक्ताद्यनन्तरभावित्वात शचिकत्वस्य । शेषं पूर्ववत् ॥८॥
तएणं ते कोडंबियपुरिस्सा सिद्धत्थेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव हयहिअया करयलजाव कडु एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइअ जाव सीहासणं स्याविंति, स्यावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करय लपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट सिद्धत्थस्स खत्तिअस्स तमाणत्ति पञ्चप्पिणंति ॥ ५९॥