________________
दीपिका
व्याख्या-एवं सामि त्ति, एवमिति-यथादेशं, स्वामिन्नित्यामन्त्रणे, इति-रूपदर्शने ॥१९॥
तए णं से सिद्धत्थे खत्तिए कलं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलिअमि अहापंडरे पभाए रत्तासोगप्पगास-किंसुअ-सुअमुह-गुंजद्धराग-बंधुजीवग-पारावयचलणनयणपरहुअसुरत्तलोअण-जासुअणकुसुमरासि-हिंगुलयनिअराइरेगरेहंतसरिसे कमलायरसडबोहए उवडिअंमि सुरे सहस्सरस्सिमि दिणयरे तेयसा जलंते तस्स य करपहरापरद्धंमि अधयारे बालायवकुंकुमेणं खचियव जीवलोए सयणिज्जाओ अब्भुढेइ अब्भुट्टित्ता ॥ ६० ॥ ___ व्याख्या-कल्लमित्यादि-कल्यमिति श्वः 'प्रादुःप्राकाश्ये' ततः प्रकाशप्रभातायो रजन्यां, फुल्लोत्पलकमलकोमलोन्मीलिते-फुल्लं-विकसितं तच्च यदुत्पलं च-पद्मं फुल्लोत्पलं, तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलो, तयोः कोमलं-अकठोरं उन्मीलनं दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा । अथ रजनीविभातानन्तरं 'दीर्घत्वमाषत्वात्' पाण्डुरे-शुक्ले प्रभाते-उपसि, रक्ताशोकस्य प्रकाशः-प्रभा, किंशुकं-पलाशपुष्पं, (ग्रंथा०१०००) शुकमुखं,गुनाई ततो बन्छ एषां यो रागो-रक्तत्वं, तथा बन्धुजीवकपुष्पविशेषः, पारापतस्य चरणनयने, परभृतस्य कोकिलस्य सुरक्ते-कोपारक्ते लोचने, जासुअण त्ति-जपापुष्पप्रकरः, हिङ्गलकनिकरश्च वर्तितहिंगुलुः एभ्योऽतिरेकेणाधिक्येन राजमानः सन् सशस्तस्मिन्,