________________
कल्प
४७
तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुर्नामिव अणुपपन्नं, पिच्छ, सा जालुज्जलणगअंबरं व कत्थइ पर्यंतं, अइवेगचंचलं, सिहिं । १४ ॥ ४६ ॥
व्याख्या—'सिहिं च'त्ति 'गयवसह 'गाथायां अन्त्यपदे सिहिं चेति यत्पदं तस्येदं ग्रहणकवाक्यं, अत एव तत इति नोक्तं, विशेष्यं तु स्वप्नवर्णकान्ते सिहिमिति शिखिनं च सा त्रिशला पश्यति । कीदृशम् ? विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निर्धूमा धगधगायमाना-धगधगिति कुर्वन्त्यो ज्वलन्त्यो या ज्वाला अर्चिषस्ताभिरूज्ज्वलं अतएवाभिरामं । तरतमयोगो विद्यते येषु ते तरतमयोगाः 'अभ्रादित्वात् अ प्रत्यये' एका ज्वाला उच्चा, अन्या पुनरुच्चतराः, अपरा उच्चतमा इति तरतमयोगयुक्तैः ज्वालाप्रकरैरन्योन्यमनुप्रकीर्णमिव मिश्रितमिव स्पर्द्धया तदीया ज्वाला अन्योन्यं प्रविशन्ती चेत्यर्थः । ज्वलानामूर्ध्वज्ज्वलनं ज्वालो ज्वलनं तदेव ज्वालोज्ज्वलनकं 'आर्षत्वाद्विभक्तिलोपे' ततः कत्थइ क्वचित्प्रदेशे अम्बरं - आकाशं पर्यंतमिव - पचन्तमिव क्वचिदभ्रंलिहाभिर्वालाभिराकाशमिव पक्तुमुद्यतमिति भावः ॥ १४ ॥ ४६ ॥
मेयर सुभे सो पियदंसणे सुरुवे सुमिणे दट्ठूण सयणमज्झे पडिबुद्धा । अरविंदलोयणा हरिसपुलइअंगी, "एए चउदस सुविणे, सव्वा पासेइ तित्थयरमाया । जं स्यणिं वक्कमई,
दीपिका
४७