________________
क्षान्तिक्षमो धर्मे-प्रस्तुतसंयमे ते तव अविग्धति-निर्विघ्नता भवतु इति उचार्ग जयजयशब्दं प्रयुनते स्वजना एव । अथ शिविकारूढो भगवान् यथा लोकैर्विभाव्यते तथाहतएणं समणे भगवं महावीरे नयणमालामहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयणमालासहस्महिं अभिथुव्वमाणे अभिथुब्वमाणे, हिअयमालासहस्सेहिं उन्नंदिज्जमाणे उन्नदिजमाणे. मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साइं समइच्छमाणे समइच्छमाणे, तंतीतलतालतुडिअगीयवाइअखेणं महुरेग य मणहरेणं जय जय सद्दघोसमीसिएणं मंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सब्बड्डीए, सबजूईए, सव्ववलेणं, सव्ववाहणेणं, सव्वसमुदएणं,सव्वायरेणं, सव्वविभूईए,सव्वविभूसाए,सव्वसंभमेणं,सव्वसंगमेणं,सव्वपगईएहिं सब्वनाडएहिं, मव्वतालायरेहिं, सव्वावरोहेणं, सव्वपुष्पगंधवत्थमल्लालंकारविभूसाए सव्वतुडिअसद्द संनिनाएणं, महया इड्डीए, महया जूईए, महया बलेणं, महया वाहणेणं, महया समुदएणं महया