SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ दीपिक वस्तुडिअजमगसमगप्पवाइएणं संख-पणव-पडह-मेरि-झल्लरि-खरमुहि-हुडुक्क दुंदुहि-निग्योसनाइअखेणं कुंडपुरं नगरं मज्झं मझेण निगच्छइ, निगच्छित्ता जेणेव नायखंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता ॥ ११५॥ व्याख्या-तएगमित्यादि, नयनमाला:-श्रेणिस्थितजननेत्रपङ्क्तयः तासां सहस्रैः प्रेक्ष्यमाणः । एवमग्रेऽपि । वयणेत्ति वचनानि वदनानि वा, अभिथुव नाणेत्ति-अभिष्ट्रयमानः, जनमनःसहस्ररुन्नन्द्यमानः उत्पाबल्येन समृद्धिमुपनीयमानः, जय जीव नन्देत्यादि पर्यालोचनादिति भावः।विच्छिप्पमाणेत्ति एतस्याऽऽज्ञाविधायिनो भवामः इत्यादिभिर्जनविकल्पैर्विशेषेग स्पृश्यमानः। पत्थिन्जमाणत्ति प्रार्थ्यमानोभर्तृतया स्वामितया वा जनेनाभिलिख्यमानः, दाइजमाणेत्ति दश्यमानः, पडिच्छमाणे प्रतीच्छन्-गृहन, समइच्छमाणे ति समतिक्रामत्-उल्लङ्घयन् । तंतीतलेत्यादि तन्त्र्यादीनां त्रुटिकान्तानां गीते-गीतमध्ये यद्वादितं वादनं तेन यो रव:-शब्दस्तेन मधुरेग-श्रोत्रमधुवर्षिगा-मनोभिरामेण जयजयशब्दोच्चारमिश्रितेन मंजमंजना न ज्ञायते कोऽपि जल्पति इति अतिकोमलेन वा घोषेण च लोकानां स्वरेण प्रतिबुद्ध्यमानः-सावधानीभवन् । सव्वड्डीए इत्यादि सर्वईया-समस्तछत्रादिराजचिह्नरूपया सर्वद्युत्याआभरणादिसम्बन्धिन्या, सर्वयुत्मा वा-उचितेष्टवस्तुघटनालक्षणया, सर्ववलेन-हस्त्यश्वादिना कटकेन, सर्ववाहनेन-करभ-वेसर-शिबिका-शकट-यान-युग्य-गिल्लि-सिल्लि-स्यन्दिमानिका-सङ्ग्रामिक
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy