________________
पारियामिकादिना सर्वसमुदयेन, पौरादिमेलकेन, सर्वादरेण-सौंचित्यकृत्यकरणरूपेण, सवविभूत्यासर्वसम्पदा, सर्षविभूषया-समस्तशोभया, सर्वसंभ्रमेण-प्रमोदकृतीत्सुम्येन, सर्वसङ्गमेन-सर्वस्वजनमें पकेन, सर्वप्रकृतिभिष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः, नाटकादीनि सुगमानि, सर्वतूर्यशब्दाना मीलने यः सङ्गतो महानिनादो महाद्योषस्तेन, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिदृष्टा अता आह-महया इड्डीए इत्यादि प्राग्वत् ॥ ११५ ॥ ... - असोगवरपायवस्स अहे सीअं ठावेइ, अविता सीआओ पचोरुहइ, पचोरुहित्ता सयमेव आभरणालंकारं ओमुयइ, आमुइत्ता पञ्चमुट्ठिअं लोअं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादय एगे अबीए मुंडे भवित्ता अगाराओ अणगरि पब्बइए ॥ ११६॥
व्याख्या सीअं ठावेइ त्ति शियिकां-कूटाकाराच्छोदितां जम्पानविशेषां स्थिरीकारयति। पच्चोरुहइ त्ति प्रत्यवरोहति-अवतरतीत्यर्थः । पंचमुट्ठिअंनिएकया मुष्टयाकूर्चस्य, चतसृभिस्तु शिरसस्ते च केशा इन्द्रेणी क्षगात् क्षीरोदं नीतास्तदुक्तम्-जिणवरमणुण्णावित्ता, अंजणघणरुअगविमलसंकासा । केसा खणेण नीआ, वीरसरिसनामयं उदहि ॥१॥तया एग देवसति इन्द्रेण वामस्कन्धेऽर्पितं देववस्त्रविशेषमादाय एको-राग