________________
| बेषाऽभावात्, अद्वितीय-एकाक्येव न पुनवृषभादिवद्वहुपरीवारः। मुण्डे भवित्तत्ति मुण्डो भूत्वा-1|| | द्रव्यतः शिरः कूर्चलुचनेन, भावतः न क्रोधाद्यपनयनेनागारागृहानिष्कम्येति शेषः। अनगारता-साधुतां।
__ काऊण नमुक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं, पावं ति चरित्तमारूढो ॥२॥
इत्यागमोक्तविधिना "करेमि सामाइयम्" इत्यादि पाठोचारणपूर्व भगवान प्रवजितो गतः, विभशक्तिपरिणामाहाऽनगारतया प्रवजितः-श्रमणीभूतः, तदा च भगवतो मनःपर्यायज्ञानमुत्पन्नं यदार्ष
तिहि नाणेहिं समग्गा तित्थयरा जाव हुंति गिहिवासे। पडिवणंमि चरित्ते, चउनाणी जाव छउमत्थे ॥३॥ ततश्च । सक्काइआ देवा, भयवं तं वंदिउं सपरितोसा । कयनंदिसरजत्ता, निअनिअट्ठाणाई संपत्ता ॥४॥
[इति पञ्चमं व्याख्यानं]
[अथ षष्ठं व्याख्यानं] वीरो वि बंधुवग्गं, आपुच्छिअ पत्थिओ विहारेणं । सो वि अ विसनचित्तो, वंदिअ वीरं पडिनिअत्तो ॥५॥ दिवसे मुहत्तसेसे कुमारग्गामपवरमणुपत्तो । रयणीइ तत्थ सामी, पडिमाइ ठिओ अनिक्कंपो ॥६॥
गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो । कुल्लागबहुलछट्ठस्स पारणे पयस वसुहारा ॥७॥ तत्र च प्रतिमास्थे भगवति स्ववृषभान् भगवत्पार्श्व मुक्त्वा कश्चिद्गोपः स्वगृहं गोदोहाय गतः। ते चरितुं बने गताः। ततो गोपस्तत्राऽऽतस्तानपश्यन् भगवन्तं अपृच्छत्, भगवति चादत्तोत्तरे स्वयं व्यलो