SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ | बेषाऽभावात्, अद्वितीय-एकाक्येव न पुनवृषभादिवद्वहुपरीवारः। मुण्डे भवित्तत्ति मुण्डो भूत्वा-1|| | द्रव्यतः शिरः कूर्चलुचनेन, भावतः न क्रोधाद्यपनयनेनागारागृहानिष्कम्येति शेषः। अनगारता-साधुतां। __ काऊण नमुक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं, पावं ति चरित्तमारूढो ॥२॥ इत्यागमोक्तविधिना "करेमि सामाइयम्" इत्यादि पाठोचारणपूर्व भगवान प्रवजितो गतः, विभशक्तिपरिणामाहाऽनगारतया प्रवजितः-श्रमणीभूतः, तदा च भगवतो मनःपर्यायज्ञानमुत्पन्नं यदार्ष तिहि नाणेहिं समग्गा तित्थयरा जाव हुंति गिहिवासे। पडिवणंमि चरित्ते, चउनाणी जाव छउमत्थे ॥३॥ ततश्च । सक्काइआ देवा, भयवं तं वंदिउं सपरितोसा । कयनंदिसरजत्ता, निअनिअट्ठाणाई संपत्ता ॥४॥ [इति पञ्चमं व्याख्यानं] [अथ षष्ठं व्याख्यानं] वीरो वि बंधुवग्गं, आपुच्छिअ पत्थिओ विहारेणं । सो वि अ विसनचित्तो, वंदिअ वीरं पडिनिअत्तो ॥५॥ दिवसे मुहत्तसेसे कुमारग्गामपवरमणुपत्तो । रयणीइ तत्थ सामी, पडिमाइ ठिओ अनिक्कंपो ॥६॥ गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो । कुल्लागबहुलछट्ठस्स पारणे पयस वसुहारा ॥७॥ तत्र च प्रतिमास्थे भगवति स्ववृषभान् भगवत्पार्श्व मुक्त्वा कश्चिद्गोपः स्वगृहं गोदोहाय गतः। ते चरितुं बने गताः। ततो गोपस्तत्राऽऽतस्तानपश्यन् भगवन्तं अपृच्छत्, भगवति चादत्तोत्तरे स्वयं व्यलो
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy