________________
कल्प
परं पयं जिगवरोवइटेणं मग्गेणं अकुडिलेणं हंता परीसहचमुं, जय जय खत्तिअवरखसहा ! बहूई दिवसाई, बहूई पक्खाई, बहूई मासाई, बहूइं उऊहिं, बहुइं अयणाई, बहूहिं संवच्छराहिं, अभीए, परीसहोवसग्गाणं खंतिखमे, भयभखाणं धम्मे ते अविग्धं भवउ ति कट्ट जय जय सदं पउंजंति ॥ ११४ ॥
व्याख्या-जय जयेत्यादि,प्राग्वत्,परं अभग्नर्निरतिचारानादिभिरूपलक्षितस्त्वं अजिनान्यजेयानि वा वशीकुरु इन्द्रियाणि, जित च-सात्म्यापन्नं पालय श्रमणधर्म-क्षान्त्यादिलक्षणं । जितविनोऽपि च त्वं हे देव ! वस सिद्धिमध्ये, अपि चेति समुच्चये,'अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्ये प्रकर्षण निरन्तरायं तिष्ठेति। अत एव रागद्वेषमल्लौ निगृहाण तपसा बाह्याभ्यन्तरेण, तथा धृतो धैर्य धणिअमत्यर्थ बद्धकक्षः सम्मईय अष्टकर्माशान्, केनेत्याह ? ध्यानेन, तत्रापि आर्तरोद्रनिषेधार्थमाह-उत्तमेगति उत्तमसा-तमोऽतीतेन तत्राप्युत्कृष्टं शुक्ल मित्याह-शुक्लेन-शुक्लाख्येन प्रमादरहितः सन्, हराहित्ति गृहाण आराधनापताकां हे वीर!त्रेलोक्यमेव रङ्गोऽक्षवाटकस्तन्मध्ये, प्राप्नुहि च वितिमिरमणुत्तरं केवलवर ज्ञानं, गच्छ च माक्षं परमपदं जिनवरोपदिष्टेन सरलेन ज्ञानादिमोक्षमार्गेण हत्वा परीषहचमूं। जयजयेत्यादि प्राग्वत,प्रतवो-हेमन्ताद्या दिमासात्मका,अयनानि-उत्तरायणदक्षिणायनरूपाणि षण्मासासमकानि । अभीन:-परीषहोपसर्गभ्यो, भयभैरवानां क्षान्तिक्षम:-क्षान्त्या क्षमो न त्वसामर्थ्यादिना स