SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रविषयानुक्रमः प्रथमं व्याख्यानं-१-२६ दारकजन्म, दारकस्य चक्रिजिनत्वे स्वप्नाङ्गीकारः जागरिका च, सेवकामङ्गलादि, आचेलक्यादयः कल्पाः, कल्पमहिमा, पूर्वलेखने ह्वान नगरशोभा, सभागमनानि, भद्रासनरचनास्वप्नपाठकाहानतदामषीमानम् , चैत्यपरिपाट्यादीनि पञ्चकार्याणि, अष्टमतपसि नागकेतु- गमनैकत्रीभवनाशीर्वाददानानि च, कथानकम् , संक्षिप्तवाचनया बीरचरित्रम्, श्रीवारस्य गमावतारः, चतर्थ व्याख्यानम्-५७-५९ देवानन्दायाः स्वप्नदर्शनम् , स्वप्ननिवेदनम् फलस्य पृच्छा स्वप्नाधि स्वप्नपाठकसत्कारः स्वप्ननिवेदनम् फलपृच्छा स्वप्नाधिकारश्च, कारच, इन्द्रस्वरुपं (कार्तिक श्रेष्ठिकथानकम् ) इन्द्रस्य हर्षः शक्रस्तवश्च (मेधकुमारकथानकम् ), निधानोपसंहारो वर्द्धमाननामकरणेच्छा च, गर्भस्य निश्चलता मातुर्विद्वितीयं व्याख्यानम्-२६-४१ लाप: कम्पः हर्षः वीरस्याभिग्रहश्च, गर्भपोषणं वीरजन्म च, वीरवन्दनं, अर्हदायुत्पत्तौ योग्यायोग्यकुलानि, आश्चर्याशकं. पञ्चमं व्याख्यानम्-५९-८५ सप्तविंशतिभवाः,श्रीवीरस्य गर्भान्तरसङ्क्रमः, श्रीवीरस्य सडकमज्ञानं, वीरस्य जन्मोत्सवो रत्नादिवृष्टिः सूर्यचन्द्रदर्शनं नामकरणं च, त्रिशलावासगृहसक्रमौ, गजादिस्वप्नचतुष्टयवर्णनम् वीरस्य नामत्रयं क्रीडा चामलकी, लेखशालागमनं व्याकरणोत्पत्तिश्च, तृतीयं व्याख्यानम् -४१-५७ पितृमातूपुत्रीपितृव्यनामानि, दीक्षासंकल्पो, देवागमनं, सांवत्सशेषस्वप्नवर्णनम्, त्रिशलाकृतं सिद्धार्थजागरणम् , स्वप्नफलपृच्छा, रिकदानं, दीक्षामहोत्सवः, दीक्षा च,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy