SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ दीपिका ८१ भोज्ये क्षिप्रचटीन चाघृतघटीशाके न रम्या वटी,श्रीमद्वीर! तव प्रसादकरटी भिन्यान्ममापत्तटीमा इत्युक्तवतां याचकानां भगवता दाने दत्ते निवृत्तदोस्थ्या निजस्त्रीरर्पितेः शपथैः प्रत्याययामासुः ।। तदुक्तम् तत्तद्वार्षिकदानवर्षविरमदारिद्रदावानलाः, सद्यः सज्जितवाजिराजिवसनालङ्कारदुर्लक्ष्यमाः। सम्माप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्यायन्तोऽङ्गनाः । स्वामिन् ! खिड्गनैर्निरुद्धहसितैः के यूयमित्यूचिरे ॥७॥ तथा दाणं दाइआणंति, दायो-भागोऽस्त्येषां दायिका-गोत्रिकास्तेभ्यो दान-धनविभागं परिभाज्य विभागशो दत्वा । ततश्च इति पुठो पुणो राया, जिणेणं वीरेण विगयमोहेण । तुह संतिओ हु अवही, पुण्णो गिण्हामि दिक्खमहं ॥१॥ धयहट्टसोहवंदण-मालामंचाइमंचरमणिज्जं । कुंडग्गामं नयरं, सुरलोअसमं कयं तइआ ॥२॥ सक्केणावि निणय, उवट्ठविओ पवरकलससंघाओ। तो रण्णा सक्केण य महाविभूईइ अहिसित्तो ॥३॥ सुरचंदणाणुलिनो, सुरतरुवरकुसुममालचिंचइओ। सिअवस्थपाउअंगो, तस्सय मुलं सयसहस्सं ॥४॥ भासुरकिरीडमउडो, हारविगयतकंठविच्छयलो । केऊरकडयमडिअ-भुअदंडो कुंडलाहरणो ॥५॥ पैचासयआयामा, धणुणि विच्छिन्नपन्नवीसं तु । छत्तीसं चउबिहा, सीआ चंदप्पहा भणिआ ॥६॥ सिबिआए आरुहइ, वीरो चंदप्पहामिहाणाए । मणिरयणकंचणमए, निविसइ सिंहासणे तत्थ ॥७॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy