________________
सिंहासणे निसनं, सक्कीसाणाय दोहिं पासेहिं । वीयंति चामरेहि, मणिकणगविचित्तदंडेहिं ॥८॥ पुदि उक्खित्ता मा-गुस्सेहिं साहटु रोमकूवेहिं । पच्छा वहंति सी, असुरिंद-सुरिंदनागिंदा ॥९॥ चलचवलकुंडलधरा, सच्छंदविउविआभरणधारी । देविंददाणविंदा, वहंति सी जिणिदस्स ॥१०॥ कुसुमाणि पंचवन्नाणि, मुअंता दुंदुहीअ ताडंता। देवगणा य पहट्ठा, समंतओ उच्छुअंगयणं ॥११॥ वणसंडुव्व कुसुमिश्र, पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं, इअगयणयलं सुरगणेहिं ॥१२॥ अयसिवणं व कुमुमिश्र, कणिआरवणं व चंपयवणं वा । तिलयवर्ण व कुसुमिअं, इअ गयणयलं सुरगणेहि॥१३॥ बरपडहभेरिझल्लरि, दुंदुहिसंखसहिएहिं तुरेहिं । धरणियले गयणयले, तुरनिनाओ परमरम्मो ॥१४॥ व्यवसायान् ब्यापारांश्च, मुक्त्वा द्रष्टुं ययुनराः । स्त्रियो निजं निजं कर्म, त्यक्त्वागुः कौतुकोत्सुकाः॥१५॥
श्रुत्वा वा घोषनिर्घोष, स्त्रियोऽभूवन् सुबिलाः । चक्रुर्नानाविधा चेष्टाः, सर्वेषां विस्मयप्रदाः ॥१६॥ भगवतो दीक्षाग्रहणकालादिकं सूत्रकृद् दर्शयति तेणं कालेणं तेणं समए णं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गासबहुलस्स दसमी पक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, चंदप्पभाए सीआए, सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे सखिअ-चकिअ-लांगलिअ-मुहमंगलीअ-वद्धमाण पूसमाण घण्टिआ